________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा १५२-१५४] सुरभी मंदो सुरमि(भी), मंदो सुगं(दुग्ग)धिया तहा दोण्णि । सुरभी मंदो सुरभी, [मंदो] दुग्गंधियो सुरभी ॥ १५२ ॥
अकारः सुरभिः । आकार ईषत्सुरभिः । इकारः सुरभिः। ईकार ईषत्सुरभिः । उऊ द्वौ दुर्गधी । एकारः सुरभिः । ऐकारोऽल्पसुरभिः । ओकारः सुरभिः । औकारोऽल्पसुरभिः । । अं दुर्गधिः । [अः सुरभिः] । प्रश्नाक्षराणां मध्ये सुगंधिखरबाहुल्यं भवति तदा सुगंधफलकुसुमादिकं ज्ञेयम् । दुर्गधारचे(धीवे)वमेव ॥ १५२ ॥ . सुरभी क-गादिवग्गो, गगा(ग-जा)दिवग्गो य तह य नायत्रो ।
सेसा [५० ७७, पा० २] तिण्णि वि वग्गा, दुग्गंधिव(व)जणा होति ॥१५३ ॥
क-गादि[ग-जादि?]वर्गों द्वौ सुरभी । शेषवर्गत्रयं ख-घादि दुर्गधि । प्रश्ने एतेषां बाहुल्ये " पूर्व[व]त् सुगंधादयो ज्ञेयाः ॥ १५३ ॥
एतस्मिन्नेवार्थे संवादकारिणोण्यः) अन्यग्रन्थस्य गाथा लिख्यन्ते । तयथादो वग्गा(हा) दो दीहा, [दो तंसा दो य होति चर]रेसा । दोणि व होति तिकोणा, दो बहवरति नायग्वा ॥
भवहा, 'भाई' दीहा, 'उ ए' ते(२)सा 'ऊ ऐ चटरंसा। 'उ(ओ)औ'तिकोणा । 'अ' वृत्ति(वह) नायब्वा ॥२॥[५०७८,पा.१] बढे जाण सुवणं, दीहेसु रूपयं वियाणाहि । तंसेण होइ सुब्व(संबं?) चउरसे कंसपं जाण ॥३॥ तिकोणाकोणे)हि य पित्तला(ल), लोहं, वउयं सीसयं च वित्तेहि । [आदर्श 'वित्तहि नायव्वं' इति पाठः।]. पडे(वडे)सु होइ बु(दु)पयं दीहेसु चउप्पयं च णायब्वं ॥ तंसेसु होइ दुपयं, चहु(उ)प्पर्य होइ चउरंसे ॥ तिको(को)णेहि य चम, मंसं वालढियं च वंकेहि । वहेतु होइ गुम्मा, दीहेसु लया मुणेयव्वा ॥. तंसेसु होइ छल्ली, चउरसे लक(क)डं [प० ७८, पा० २] भणियं । उत्तरार्द्धः१] तिकोणेहि य पुष्फफलं, कर्तपट्ट (पतं कई) च होइ केहि ॥ [पूर्वार्द्ध:] जंजं मामइ सरो, वग्गं पण्हं तह अक्खरणिहावं । तं तं पावइ णाम, केवळविमलाए जोण्हाए ॥ भमतेसु मिहत्थं, मत्तासहिएसु उस(अ)रे जाण । बिंदुसहिएसु वारं, विसग्गसहिएसु वाहे(हि)रे जाण ॥ उत्तरस[र] संजुत्ते, उत्तर तह वंजणे सगेहंमि । अहरसरसंजुत्ते, महरख(सोरे जाण सयणगिहे ॥ परवग्गादिहएणं, भसयणगेहे गयं दव्वं । भमत्तेसु अ गामे, मत्तासहिएसु जाण नयरेसु ॥ बिंदु सहिएसु भई, [५०७९, पा. १] विसग्गसहिपसु च्छणमामो ति(1)॥ दो अधा दो कुम्मा, दो खोडा दो बहिरा । दो कुजा दो लियतणू दो काणा मुणेयवा ॥ चोरपहाए भरिया, भरिजाण वह पेय अस्थभरियावि()। भरमाणा जे भट्ट, भरिया णायब्बा चोस्पन्हाए() ॥ भन्यप्रन्थस्य पाठान्तरम् ॥ पढमो णवमो य सरो, क-गादिवग्गो य सीय ल[]ओ [य] ।
कख(क्ख)ड लुक्खा य घखा(ख-घा?), बिदियदसम वारिससरो य॥१५॥
प्रथमखरः अकारः। ण(न)वम ओकारः। (क-गा)दिवर्गा:-कच ट त पय शाः, गज उद बलसा स्व(च)। सी(शी)ता लघवश्च । ख छ ठ थ फरषाः, घझ ढध भ व हाश्च । द्वितीयखर * आकारः । दाम औकारः। द्वादशो अकारः सविसर्गः । एते कर्कसा(शा) रूक्षाश्च । एषा
मुक्कोनां प्रश्ने यदक्षा प० ७९, पा० २ रबाहुल्यं तदीयं सी(शी)तादिकं वाच्यम् ॥ १५४॥
25.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org