________________
[गाथा १५५-१६०] प्रश्नव्याकरणाख्यं ..
तइओ [य] सत्तस(म)सरो, कमा(गा)दिवग्गो य मि(नि)द्धनिद्धाओ। लुक्खा उपहा गरुया, खघा सरा य चउरट्ठमा दि(दो)णि ॥ १५५ ॥
तृतीयः स्वर इकारः, सप्तम एकारः, ख(क)गादिवर्गौ च द्वौ । एतेषां बाहुल्ये स्निग्धद्रव्यमादेश्यम् । ख[घा]दिवर्गः, चतुर्थस्वर इकारः, अष्टम ऐकारः । एते रूक्षाः उष्णा [गुरुकाः।] एतदक्षरस्वरबाहुल्येन तद्भवति ॥ १५५ ॥
धातुस्सरा य दोण्णि वि, पंचम(य?) अणुणासिया मउअ सीदा। वामिस्सा पुण सबे, मिस्सामिस्सा मुणेयवा ॥ १५६ ॥
धातुस्वरौ 'उऊ', पञ्चानुनासिकाः, मृदवः सी(शी)तलाश्च । नि[ग्ध]रूक्षाक्षरैः] नास्निग्धो न(ना?)रूक्षो(क्ष) आदेश्यः । मृदु-कर्कसा(शा)क्षरेन(ग?) मृदु-कर्कसो(श) आदेश्यः । [५०८०, पा० १] उष्ण-सी(शी)ताक्षरै[:] न उष्णो न सी(शी)त आदेश्यः । यथोक्ताक्षरबाहु-10 ल्येनैतद् भवति ॥ १५६ ॥
तित्तो कडुय कसाओ, अंधो(बो) महुरो य आणुपुबीए ।
को(का)दीणं वग्गाणं, सरपरिमाणं(णो) मुणेयवो ॥ १५७ ॥
कादिवर्गो तिक्तः। गादिवर्गो(गः) कटुकः । खादिवर्गः कषायः । घादिरम्लः । कादिवर्गो मधुरः। अनयोरानुपूर्व्या यथोक्तवर्गाऽक्षरबाहुल्ये स(स्वर)परिणामो(माणो) वाच्यः । । एवं वर्गाणां स्वराणां संस्थानं च ॥ १५७ ॥
- ॥ वर्ण-रस-गंध-स्पर्शप्रकरणं समाप्तम् ॥
बितिय चउत्थो य सरो, पढमो अणुणासिओ चषज(क ख ग)घाय । एते व(अ)ग्गेईए, अकगा........पुवदा तिण्णि ॥ १५८ ॥
'च(क) ख ज(ग) घ ड(क)' इत्येषां पंचानां अन्यतमबाहुल्ये अ(आ)कारेण इ(ई)कारेण ॥ वा युक्ते एते प० ८०, पा० २ ]षामग्रतो वाऽनन्तरमवस्थिते आकारेण इ(ई)कारेण वा अग्नेयां(य्यां) दिशितद् वस्तु विज्ञेयम् । अकगाक्षरबाहुल्ये अकारेण इकारेण वा युक्ते]प्रश्ने पूर्वस्यां दिसि (शि) तद् वस्तु विज्ञेयम् १५८॥ .
ट छ ड(च छ ज)झ तइओ य सरो, बितिओ अणुणासिओ य जम्माए । अट्ठमसरो प(य) ट ठ ड ढ, हवंति गं(ण)कारो य णिरईए ॥ १५९ ॥ ४
ट छ ड(च छ ज) झाश्चत्वारोऽक्षराः, तृतीयखरः इकारः, द्वितीयानुनासिकश्च अं(ब) कारः । एतैः पूर्वोक्तन्यायेन याम्यायां दिशि तद् वस्तु विज्ञेयम् । अष्टमस्वर ऐकारः, त(ट) ठ ड ढा श्चत्वारोऽक्षराः, [प० ८१, पा० १]णकारस्य(श्च)। एमिनैरु(नैर्ऋत्यां दिसि(शि) द्रव्यं स्थे(शे)यं पूर्वोकन्यायेनेति ॥ १५९ ॥
अधरेण सत्तमसरो, चउत्थ अणुणासिओ अप व(तथद)धा य । . दसमसरो सप(म)कारो, अधरुत्तरतो फ भ मा(प फ ब भा) य ॥ १६० ॥ नि. शा. ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org