________________
5
जयपाहुडनाम निमित्तशास्त्रम् । [ गाथा १६१ - १६५ ]
पब व धाय ( त थ द ध न ) बहुले प्रश्ने एतेषामेवान्यतमस्याप्रतो औ (ए) कारेण युक्ते एषामेवान्यतमस्याप्रतो वाऽनन्तरमवस्थितेन एकारेण पश्चिमायां दिसि (शि) द्रव्यं ज्ञेयम् । पफल ( प फ ब भ म ) बहुले प्रश्ने एतेषामेवान्यतमस्यामतो वाऽनन्तरमवस्थिते [न] औकारेण वायव्यां ज्ञेया (यम् ) ॥ १६० ॥
३४
धातुस्स[ १०८१, पा० २ ] रा य स व है ( हा), णायचा तह य उत्तरद (दि) साए । चरिमो णवम्मे (मो) य सरो, ईसाणीए सर षा (य र ला?) य ॥ १६९ ॥
धातुस्वरौ द्वौ उ ऊ, सव हा च त्रयोऽक्षराः, एभिः पूर्वोक्तन्यायेन उत्तरस्यां दिशि द्रव्यं ज्ञेयम् । चरिमौ द्वौ अं अः । नवमस्वर ओकारः । च रषा ( य र ला ?) व त्रयोऽक्षराः । एभिः पूर्वोक्तन्यायेन ऐशान्यां दिशि द्रव्यं ज्ञेयम् । एवं नष्टस्य द्रव्यं ज्ञेयम् ॥ १६९ ॥
॥ द्विपदादे (दि) द्रव्यस्य दिसि (शि) [ १०८२, पा० १ ] प्रकरणं समाप्तम् ॥
उत्तरसरेसु गामे, जाणे अहरेसुं बाहिरओ [य] । उत्तरसरसंजुत्ते, गेहे अहरक्खरेसुं च ॥ १६२ ॥
उत्तराक्षरेषूत्तरस्वरयुक्तेषु यत्किंचित् पृ ( प्र )ष्टा प्र ( पृ ) च्छति प्रामे तदिति ज्ञेयम् । एषां बाहुल्ये । उत्तराक्षराश्च पूर्वोक्ता एव । अधरस्वरसंयुक्तेषूत्तराक्षरेषु दृष्टेषु यत्किंचित् पृच्छति " तद्व (गृहाद्वाह्यमिति वक्तव्यम् । एतेषां बाहुल्येन । उत्तरस्वरयुक्तेष्वधराक्ष[ १०८२, पा० २ ]रेषु यत्किंचित् पृच्छति कश्चि[त्त]गृहे ज्ञेयं पूर्वोक्तज्ञा (न्या) येन । उत्तरस्वराश्च पूर्वोक्ताः ॥ १६२ ॥ उत्तरसरसंजुत्ते, अहरे तं चेव होइ सयणघरे ।
परवग्गहए वग्गे, असयणवग्गे हवइ दवं ॥ १६३ ॥
उत्तरस्वरसंयुक्ते अधराक्षरे जानीहि स्वजनगृहे द्रव्यम् । परवर्गहते वर्गे द्रव्यं परगृहे 20 भवतीत्यादेश्यम् । आलिंगितामिधूमितदग्धाञ्चैते त्रयोऽभिन्नन्ति । यथैते वर्गां [१०८३, पा० १] अभिन्नन्ति तथा पूर्वोक्तत्वानो (नो) तमिति ॥ १६३ ॥
जाणे सकारंय ( काय ) गरुए, अप (प ) णगेहंमि ठविययं (ठावियं) दबं । परवग्गाभिहरणं, सयणग (गि) हे हों (हो) ति तं दुबं ॥ १६४ ॥
तत्र स्वकाय गुरुवर्गों [ १० ८३, पा० २ ]त्र यो भवति । 25 इत्यादि । एतद्बहुले प्रश्ने स्वगृहे द्रव्यम् । परवर्गगुरुमिन ( ( )
भितैः पढमे चरमे [य] सरे, दिट्ठे वत्थू य हों (हो ) ति बितियसरे य कवग्गे, अग्गेईए हवइ वत्थू ॥
१६५ ॥
स्वगृहे परगृहेऽरण्ये वा प्रश्नम् । गृहा (?) प्रथमसरो अकारः, अ[:]कारो द्वादशमव[स]विसर्गः। आभ्यां केवलाभ्यां प्रभे यत्किंचित् पृच्छति तद् गृहाभ्यंतरे पूर्वेण ज्ञेयम् । द्वितीयस्वरे " आकारे कवर्गाक्षरस्योपरिगतेऽप्रतो वाऽनन्तरमवस्थिते यत्किंचित् पृच्छति कश्चित्तद् गृहस्थाभ्वन्तरे पूर्व[ १०८४, पा० १ ] दक्षिणदिग्भागेन द्रव्यम् ॥ १६५ ॥
Jain Education International
For Private & Personal Use Only
क्क रंग घ्घ च्छ ज्ज टु ड्डु त्थ
खजनगृहे द्रव्यम् ॥१६४॥
पुणं ।
www.jainelibrary.org