________________
[ गाथा १६६ - १७०]
व्याकरणाख्यं
तवमे य सरे, तइए वग्गे हवइ जम्माए । ईकारेकारंमि य, चउत्थवग्गे य निरई ॥ १६६ ॥
तृतीय वर्गश्वकार (रः), तस्योपरिगतेन तृतीयस्वरेण इकारेण णवमस [ रेण] ओकारेण वा चकारस्य वाऽग्रतोऽनंतरमवस्थितेन द्वयोरन्यतरेण दृष्टेन यत्किंचित् पृच्छति तद्गृहस्याभ्यन्तरे दक्षिणस्यां दिसि (शि) ज्ञेयम् । चतुर्थवर्गटकारस्योपरिगते [न] ईकारेण ए (ऐ) कारेण वा टकार- : स्यामतो वाऽनन्तरमवस्थितेन स्वरद्वयस्याभ्यन्तरेण दृष्टेन यत्किंचित् पृच्छति तद्गृहस्याभ्यन्तरे नैरइस्या (नैर्ऋत्यां दिसि (शि) [ १०८४, पा० २ ] ज्ञेयम् ॥ १६६ ॥
एकार सत्तस (म) सरे, पंचमवग्गे य वारुणीए उ ।
छट्ठे दसमसरे [वा], वायवाए उ णायां ॥ १६७ ॥
एकादश स्वरः अं, सप्तम एकारः, ताभ्यां तकारयुक्तस्याप्रतों वाऽनन्तरमवस्थितेन 10 उभयतः स्थिताभ्यां वा वारुण्यां द्रव्यं ज्ञेयम् । तथा षष्ठे वर्गे पकारे दशमस्वरेण युक्तेऽप्रतो वानन्तरमवस्थिते वायव्यां [१०८५, पा० १] दिशि द्रव्यं ज्ञेयम् ॥ १६७ ॥
पंचमरसे (सरे) य वग्गे, सत्तमए हवंति सत्तमदिसाए । अट्ठमवग्गे छट्ठ[हे], सरे य ईसाणिए जाण ॥ १६८ ॥
सप्तमवर्गस्या (स्य) यकारस्याधोगते उकारे यकारस्योपरिगते वाऽनन्तरमवस्थिते यत्किंचित् 15 पृच्छति तद् गृहस्याभ्यन्तरे सौम्यां (सौम्यायां) दिशि द्रव्यं ज्ञेयम् । अष्टमवर्ग [स्य ] सकारस्याधो गतौ (ते) षष्ठस्वर ऊकार : ( रे ) [ १० ८५, पा० २] सकारस्यानन्तरमवस्थिते पृच्छकस्य तगृहाभ्यन्तरे ऐशान्यां दिसि (शि) द्रव्यं ज्ञेयम् ॥ १६८ ॥
असरा आइल्ला, अट्ठ य वग्गा य आणुपुबीए ।
इंदाणीण दिसाणं, कमसो वग्गेसु पविभत्ता ॥ १६९ ॥
३५
उक्तार्थे (र्थे) व गाथाऽनन्तरप्रपश्चेन ॥ १६९ ॥ सबै सङ्काणाओ, सप(प) डिहता हवंति चउत्थाओ । उत्तर अह (हो) सवण्णा, हसंति पुवावरं वग्गं ॥ १७० ॥
Jain Education International
प्रभायां पूर्थ (र्व) दिगृ (ग) क्षरसन्मित्रैः पश्चिमदिगक्षरैस्तुल्यैर्द्वयोरपि दिशोन्म (र्म ) ध्ये द्रव्यमादेश्यम् । यदि पूर्वदिगा (ग) क्ष[ १०८६, पा० १ ]राणां बाहुल्यं तदा पूर्वस्या (स्यां) दिति (शि) । 25 पश्चिमदिगा (ग) क्षणां बाहुल्यं तदा पश्चिमादिसमीपे द्रव्यमादेश्यम् । दक्षिणदिगा ( ग )क्षरैरुत्तरदिगा(ग)क्षरसन्मिश्रैस्तुल्येवृ ( ल्यैर्द्व ) योरपि विशोरनयोम (र्म ) ध्ये द्रव्यं ज्ञेयम् । दक्षिणदिगक्षराणां बाहुल्ये दक्षिणदिक्समीपे द्रव्यमवतिष्ठति । पूर्वदिगक्षरैरामेयादिगक्षरैः सन्मित्रैम (म) मे द्वयोरपि दिग्विद (दि)शोरन्तराले द्रव्यं तिष्ठतीति वक्तव्यम् । पूर्वदिगक्षराणां बाहुल्ये पूर्वस्यां दिसि (शि) समी १०८६, पा० २ ]पे द्रव्यं तिष्ठतीति आदेश्यम् । आग्नेयाक्षरबाहुल्ये आभेयायां दिशि " समीपे द्रव्यं तिष्ठतीति विज्ञेयम् । दक्षिणदिगा (ग)क्षरैरामे या दिगा (ग) क्षरमित्रैस्तुल्यैर्वक्षिणस्यां
For Private & Personal Use Only
20
www.jainelibrary.org