________________
जयपाहुडनाम निमित्तशास्त्रम्। [गाथा १७१-१७२ ] दिसि(शि) द्रव्यम् । आग्नेयायां च मध्ये द्रव्यमादेश्यम् । यदा द्वयोरनयोदिग्विदिशोय(य)दक्षराधिक्ये बलं तदा तस्य (स्याः) समीपे द्रव्यमादेश्यम् । दक्षिणदिगक्षरैनैरु(न)त्यक्षरमित्रैस्तुल्ययोद्व(ई)योरनयोदि(दि)विदिशोरन्तसले द्रव्यमवतिष्ठत इत्या प० ८७, पा० १ देश्यम् । द्वयोरनयोर्दिग्विदिशोर्यस्य यदक्षराधिक्या[] बलमधिका(कं) तस्याः समीपे द्रव्यं शेयम् । । पश्चिमदिगक्षरैनैरु(३)त्यक्षरमित्रैस्तुल्यैद्व()योरेनयोदि(दि)विदिशोर्मध्ये द्रव्यं वक्तव्यम् । यदा द्वयोरनयोर्दिग्विदिशोर्यस्या [अक्षराधिक्याद् बलमधिकं तदा तस्य[स्याः] समीपे द्रव्यं ज्ञेयम् । पश्चिमदिगारैमि(मि)श्रेस्तुल्ये(ल्यै)रनयोर्दिग्विदिशोर्मध्ये द्रव्यमादेश्यम् । यदा द्वयोरप्यनयोदि(दि)ग्विदिसो(शो)र्यस्या दिशो विदिशो वाऽक्ष[ प० ८७,पा० २]राधिक्याद् बलमधिकं तदा तस्याः समीपे द्रव्यमादेश्यम् । उत्तरदिगक्षरैवा(वी)यव्यादिगक्षरमित्रैस्तुल्यैरनयोदिग्विदिशोमध्ये अव" तिष्ठते द्रव्यमित्यादेश्यम् । यदा द्वयोरनयोदि(दि)ग्विदिसो(शो) वाक्षराधिक्याद् [प०८८,पा० १] बलमधिकं तदा तस्याः समीपे द्रव्यं तिष्ठतीत्यादेश्यम् । उत्तरदिगक्षरैदीसा(रीशा)न्याक्षरमिः समैरनयोर्दिग्विदिशोर्मध्ये द्रव्यमवतिष्ठतीत्यादेश्यम् । यदा द्वयोरप्यनयोदि(दि)ग्विदिसो(शो)[यस्य दिशो विदिशो]वाऽक्षराधिक्याद् बलाप० ८८, पा० २]मधिकं तदा . तस्य (स्याः) समीपे
द्रव्यमादेश्यम् । पूर्व दिगक्षरैरैसा(शा)न्याक्षरमित्रैस्तुल्यैरनयोर्दिग्विदिशोर्मध्ये द्रव्यमवतिष्ठत इत्या। देश्यम् । यदा द्वयोरप्यनयोदि(दि)ग्विदिशोर्यस्यां दिशो विदिशो वाऽक्षराधिक्याद् बलमधिकं
तदा तस्या निकटे द्रव्यं वक्तव्यम् । [५०८९, पा० १] पूर्व दिगक्षरैद(द)क्षिणाक्षरमिझैस्तुल्यैरनययोदिविदिशोर्मध्ये द्रव्यमादेश्यम् । यदा द्वयोरप्यनयोर्दिशोर्यस्या अक्षराधिक्याद् बलमधिकं तदा सस्था निकटे द्रव्यमादेश्यम् । प्रश्नाक्षराणां मध्ये उक्तदिविविद्विधा(विदिग)क्षरबाहुल्येनैवोवि(?)त्यादेश्य(शः) र्तव्यः ॥ १७० ॥ [५०८९, पा० २]
बितिय चउत्थे वग्गे, समि(भि)तर-बाहिरं भवे गेहं।
अधरसरेषु(सु) य प(ब)हिया, अधरस(स्स)रसंतु(जु)तेसुं च ॥ १७१ ॥ द्वितीयवर्ग:- ‘ख छ ठ थ फरषाः', बाह्या [एते] । एतबहुले प्रश्ने बहिगृ()हा[] द्रव्य शेयम् । चतुर्थवर्गी(र्गः)- 'घ झढ ध भ व हा' इत्येते अभ्यन्तराः । एतद्बहुले प्रश्रे गृहाभ्यन्तरे द्रव्यं ज्ञेयमिति । द्वितीय-चतुर्थवर्गाक्षरबहुले गृहाद् बहिगृ()हाभ्यन्तरे द्रव्यं ज्ञेयम् । अधरॐ स्वरसंयुक्तश्चि(वि)त्ययमेवार्थः ॥ १७१ ॥
सगिहम्मि य जं दवं, तं पच्चा प०९०, पा० १]क्खं भवे परोक्खं वा । दिट्ठ(ह)मि परोख(क्ख)मि ओ(उ), उट्ठ(ड)महो तिरियभागे वा ॥१७२ ॥
स्वगृहे यं (यद्)द्रव्यं स्थापितं नष्टं च तच्च प्रत्यक्षं च परोक्षं चेति अप्रत्यक्षमित्यर्थः । स्वकायगुर्वक्षरबहुले प्रश्ने स्वयं त्वया स्थापितमिति प्रष्टा वाच्यम् । स्ववर्गसंयोगाक्षरैदृष्टौ(दृष्टैः) 30 प्रताचात्रा(पित्रा भ्रात्रा)पितृव्येनेत्येवमादिभिः स्थापितं द्रव्यमिति वाच्यम् । अर्द्धक्रान्त(न्ता)क्षरैह(ह)ष्टैः स्त्रिया स्थापितमितिवाच्यम् । एवा(व)मादिभिर्यत्र स्थापितं द्रव्यं तस्यो प० ९०, पा० २] पलब्धिः क्रियते । ऊर्द्धभागेऽधोना(भा)गे तिर्यग्भागे वा द्रव्यस्यावस्थितस्य उपरितनया गाथया निर्नय(र्णय) वक्षय(क्ष्य)ति ॥ १७२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org