________________
[ गाथा १७३ - १७७ ]
प्रश्नव्याकरणाख्यं
मूलस (स्स) रेसु उडं (ड), अहो [य] धातुस्सरेय (सु) सबेसु । सेसेसु तिरि[य]भागे, गेहे दत्थं (बं) तु[ह] परोक्खं ॥ १७३ ॥
मूलस्वराः 'ई ऐ औ' एतेषु दृष्टेषु प्रश्ने ऊर्द्धभागे द्रव्यं तिष्ठतीत्यादेश्यम् । धाम्यधातुस्वरौ द्वौ 'उऊ' आभ्यां दृष्टाभ्यां अधोभागे द्रव्यं तिष्ठतीत्यादेश्यम् । शेषेषु - 'अ आ इ ए ओ' एषां पञ्चानां अन्यतमाधिक्ये तिर्यग्भागे द्रव्यमवतिष्ठत इत्यादेश्यम् । स्वगृहे संचयं द्रव्यं नष्टं तदेभिः खरै[ १०९१, पा० १ ] ज्ञा ( झ ) तव्यमिति ॥ १७३ ॥
जल देवय अग्गिख (घ) रं, दिट्ठे वत्युंमि ति [न्नि ? ] नि (ति) ट्ठाणं । लक्खेज्ज जीव धाउं, मूलाण य तिनि (नि) वाणइ (ठाणा) ई ॥ १७४
कचटतपयसा (शा) [नाम ] न्यतमाधिके प्रश्ने जलगृहे द्रव्यमादेश्यम् । खछठथ फरषाणां चतुर्थवर्गसंज्ञकानां चान्यतमाधिके प्रश्ने गोशालायां द्रव्यमिति ज्ञेयम् । गजड ॥ दल सानामन्यतमाधिके प्रभे देवगृहे द्रव्यमादेश्यम् । ङन ण न माधिके प्रश्ने अभिगृहे द्रव्यमवतिष्ठत इत्यादेश्यम् । मिश्रेषु यत्संबंधिनोऽक्षरा बहव [ : ] तस्मिन् द्रव्यमिति ज्ञेयम् । जीवयोनौ लब्धायां जीवो नष्टमि (ट इत्यादेश्यः । मूलयोनौ लब्धे मूलम्, धातुयोनौ लब्धे धा[प० ९१, पा० २ ] तुद्रव्यम (व्यं न )ष्टमित्या देश्यम् । तच्च त्रिस्वे ( ष्वे) व स्थानेष्विति नष्टिकास्वगृहकाण्डम् ॥ १७४ ॥
छिदे तत्थंरिपं ( रत्थंतरियं ? ), परवक्कु (त्थु )मणंतरं घणे दिट्ठे । जो चि वत्थु निवेसे, गमओ सो चेव रत्थासु ॥ १७५ ॥
३७
क - गादीनां प्रथम- तृतीयवर्गीयानां छिद्रसंज्ञकानां अन्यतमाक्षराधिके प्रश्ने रथ्यान्तरितं द्रव्यमादेश्यम् । ख-घादीनां वर्गाक्षराणां घनसंज्ञ [ १०९२, पा० १]कानां अन्यतमाधिकानां प्रश्ने स्वगृहस्यानन्तरं यत्परगृहं [तस्मिन् ] द्रव्यमित्यादेश्यम् । एवं [व] खनिवेशविधिरुक्तः । पूर्वाssयी दक्षिणे(णा) नैर्ऋत्यपरा वायव्योत्तरेशानी चेति [ दिक् ] । चैरक्षरैगृ (गृहाभ्यन्तरे एतासु दिक्षु द्रव्यमभिहतं तैरेवाक्षरैस्तेनैव प्रकारेण रथ्यास्वपि द्रष्टव्यम् ॥ १७५ ॥
हस्सेसु समं ठाणं, सहावदी १० ९२, पा० २ ]सु उण्णयं जाणे । पंचम छट्ठे य सरे, दोसु वि ण्णि (णि) ण्णं मुणेयां ॥ १७६ ॥
ततियसरो वि रत्थं, कवे ( थे ) ति जइ वंज[ १० ९३, पा० १]णे य संजुत्तो । उत्तर- वंजणसहिते, बितिए उच्चं हवइ ठाणं ॥ १७७॥
Jain Education International
हवानां 'अइ एओ' एतेषामन्यतमाधिके प्रश्ने समस्थाने द्रव्यं तिष्ठतीत्यादेश्यम् । स्वभाव- 24 दीर्घाणां '[ऊ ऐ] नौ' एषामन्यतमाधिके प्रश्ने उन्नते भूभागे द्रव्यमवतिष्ठत इति वाच्यम् । - पचमस्वर [उकारः ], षष्ठस्वर ऊकारः, अनयोर्डष्टयोनि (निं) नोन्नतभूभागे द्रव्यं तिष्ठतीत्यावेश्यम् ॥ १७६ ॥
For Private & Personal Use Only
15
20
30
www.jainelibrary.org