________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा १७८-१८२] तृतीयस्वर इकारः, स उक्तान्यतमाक्षरोपरिगतो रध्यायां द्रव्यमाचष्टे । द्वितीयस्वर आकारः, सोऽभिहतोत्तराक्षर(रा)न्यतमसंयुक्तो रथ्यायामेव द्रव्यं कथयति ॥ १७७ ॥
सविसग्गेसु चउक्कं, साणुस्सारेसु अधरखरठाणं । लोइय-लोउत्तरियं, घणक्खरे देउलं लक्खे ॥ १७८ ॥
सविसर्गः 'अ'कारः, स यदा प्रश्ने अन्यतमाक्षरपार्श्वस्थि[प० ९३, पा० २ ]तो दृश्यते केवलो वा तदा चतुष्पथे द्रव्यमादेश्यम् । एकादशमोऽनुस्वारः 'अ' यदाऽन्यतमाक्षरोपरिगतो दृश्यते केवलो वा सदा तस्य चतुष्पवस्य पश्चिमदिग्भागे द्रव्यमवतिष्ठत इत्यादेश्यम् । घनाक्षराणां 'ख छ ठ थ फरषाणां, घ झ ढ ध भ व हा नां' चान्यतमबहुले प्रश्ने लौकिकदेवकुले द्रव्यमादेश्यम् । [प० ९४,पा० १] लौकिकं देवकुलं शंकरायतनादिकम् । एतेष्वेव घनाक्षरेपूत्तरस्वरसंयुक्तेषु लोको" त्तरदेवकुले द्रव्यमादेश्यम् । लौकोत्तरिकदेवकुले(ल)मित्यर्हतायनं वक्तव्यम् ॥ १७८ ॥
सवत्थ [य] जीव-धातु-मूलाणं लक्खए तउठा(ओ ठाणा । एसो य गामदंडो, एसो वि य बाहिरो दंडो ॥ १७९ ॥
सर्वत्र जीव-धातु-मूलानां यदेतत्स्था[प०९४, पा० २]नं नष्टस्योक्तं तच्च जीव(व) धातु(तुं) मूलं चेति त्रयम (मे)वावधार्यादेशः कार्य इति । तत्र तत्र स्थाने एष दंडो पहिरभ्यन्तरे च प्राम।। स्योक्तः । दंडशब्देन च नष्टं व(ध)नमुच्यते ॥ १७९ ॥
॥ नष्टिको(का)चक्रं समासम् ॥
एतो(त्तो) चिंतविभागो, मुट्ठिविसेसेण अक्खरुप्पत्ती । गेहिरिखा(गहरिक्खा)णं सूया,सवेसिं उवगयविसेसो ॥ १८ ॥
अतः परं चिन्तावि[५० ९५, पा० १]भागस्य मुष्टिविशेषस्य प्रहाणां नक्षत्राणां च सूचनं लेसो॥ (शो)देशेन यथावसरमुत्पत्तिप्रदर्शनं तथाक्षरोत्पादनं च मुष्ट्या ग्रहरि(ऋक्षाणां च वर्णया__ (नाता)मुपगतविशेषमिति वक्ष(क्ष्य)माणोपन्यासार्थना(ता?)। उपगतः शब्दप्राप्तपर्यायः ॥१८॥
तह सहणिण्णओ वि[य], सवे भावा य सबदवाणं । णंदाबत्ते जोए, सत्त वियप्पा [प०९५, पा० २] हवंति इमे ॥ १८१ ॥
पटहास्फोटित-कुट्यपतनादिशब्दो भावशब्देन निन(ण)यवर्णाकृतिप्रमाणादीनि भण्यन्ते । " सर्वभन्या अक्षरप्रतिबद्धाः 'लाभालाभ-सुखदुःख-जीवितमरण' इत्याद्यक्षरप्रतिबद्धाः । सकलद्रव्याण नन्दिकावर्ताक्ये (ख्ये) करणे सप्त भेदा भवन्तीति वक्ष्यमाणोपन्यासः॥ १८१॥
तथा चैतत्पढमो चिंताभेदो, तस्स य भेदा हवंति अट्ठ इमे । जीवादीगं जोणी, सिविहो पढमो हवति भेदो ॥ १८२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org