Book Title: Jain Vidya 03
Author(s): Pravinchandra Jain & Others
Publisher: Jain Vidya Samsthan
View full book text
________________
86
जैनविद्या
उपर्युक्त सं० 1693 की प्रशस्ति जिसका कागज पतला है निम्न प्रकार है
॥ श्रीमंतं जिनं नत्वा केवलज्ञान लोचनं । लिषामि प्रशस्तिकेमां वंशसिद्धिप्रदायकां ॥1॥ त्रिनवत्यधिके वर्षे मासे श्रावण पंजिके । संवते षोडशाख्याते पंचम्यां भोमवासरे ॥2॥ संवत् 1693 वर्षे श्रावण सुदि 5 भौमवासरे नगरे चोग्रदुर्गाष्ये साहिजिहा दिलीपतेः राज्यं सेवकोग्रसिंघे धर्मपूर्व कुर्वति ॥3॥ कुंदकुंदान्वये श्रीमान् बलात्कारगणे शुभे श्री मूलसंघे भूद्धीमान् मुनिराज प्रभेदुकः ।।4। तत्प? मुनिपो धीरः चन्द्रकीाभिधो यतिः । तत्पट्ट शक्रकीयाख्यो भूपसेवितपन्कजः ॥5॥ तत्पट्ट राजते श्रीशो नरेशोमुनिपोवशी । रूपनिज्जित् देवेशो भट्टारक गणादिपः ।।6॥ तदाम्नाये च विख्याते श्री खंडेलवालान्वये । लुहाडया गोत्रे भूद्धीमान् संघेशो विष्णुनामकः ॥7॥ तवंशे रत्नसीनामाप्रियत्रिर्वलवान् वभौ तत्पुत्राः षट् च विज्ञेया। हद्दाद्याः संघ धारकाः ।।8।। हदू च गढमल्लश्च पद्मसी च जटुस्तथा पंचमः साहिमल्लाख्यः वलूनामाच षष्टमः ॥9॥ हद्देः प्रतापदे भार्या द्वितीयाच सुजाणदे। तेषां पुत्रा च विख्याता पदार्थावा नवाश्रिताः ।।10॥ पेमराजो गूजरश्च हेमराजेन्द्र राजको । दयाजयाष कल्याणमनोराजांतकामुवि ॥11॥ पेमराजः प्यारमदे सुप्यारदे प्रभुः परः । रेजे सुमतिदासस्य सुमतादे प्रभोः पिता ।।12।। गौरादे गूजरो जज्ञे चन्द्रभाण तयो सुतः । तृतीयो हेमराजाख्यो लाडीहमीर दे धवः ॥13॥ तत्पुत्रौ मुविज ज्ञाते नाथू कालू च घीघनौ। लाडी घवेन्द्र राजाख्यो धणराजपिता वभौ ।।14।। पंचमोऽभय राजाह्वो भार्या दुर्गादेपतिः। चूहड़ कुशलाभिख्यौ तत्पुत्रौ च वभूवतुः ।।15।। अजराजोराइसिंह पिताऽजाडव दे प्रभुः । धीनडपिताऽपैराजः प्रिया हींकारदे धवः ।।16।। छीतर धीनड तात प्रिया कल्याणदे प्रिया। कल्याणाहोऽष्टमो रेजे नवमोमनराजकः ॥17॥ तस्य प्रिये द्वे ज्ञाते लाडीचमन सौख्यदे जिनवेश्मकृतं येनखूग्रदुर्गे मनोरमं ॥18॥ द्वितीयो गढमल्लास्यस्त्रि भार्यस्त्रि पुत्रकः । दयाल ऋषभाव्ह सुंदरैश्च विराजते।।19।। तृतीय पद्मसीमामाऽ पागदे पारदेपतिः टोडरस्यपितारेजे जगरूपपितामहः ॥20॥ तुर्योजटमल्लाव्होऽभूत् जौणादे भर्तृकः परः। पंचम साहिमल्लश्च दुर्गादे रमणः सुधीः ॥21॥ वलू विराजते षष्ठःभर्ता बहुरंगदेस्त्रियः । मंत्रीशः पेमराजश्च उग्रसिंहमहीपतेः ॥22॥ संघेश पेमराजस्य चोग्रसिंह महीपतेः । मंत्रीशस्य वभौकान्ता सुप्यारदे च नामतः ।।23।। शीतेव रामराजस्य पांडोः कुंतीव सुंदरी। दानतः कल्पवल्लीव रेजेभीव सुताशुभा ॥2411 तयेदं शास्त्रं लिषाप्य नरेशाय मुनिपाय च दत्तं कर्मक्षयार्थ वै चिरं नंदतु भूतले ।।25।।
5. वेष्टन संख्या 69। पत्र संख्या 307 । पूर्ण । आकार 28X11 लिपि समयसंवत् 1663। लिपिस्थान-अम्बावती ।
. शुभसंवत् 1663 वर्षे महामंगलीक माघमासे । पंचम्यां तिथौ। वृहस्पतिवासरे। अंबावती वास्तव्ये श्री नेमिनाथ चैत्यालये। महाराजाधिराज राजश्रीमान सिंह विजयराज्ये । श्री मूलसंधे नंद्याम्नाये । वलात्कारगणे । सरस्वतीगच्छे । श्री कुंदकुंदाचार्यान्वये । भट्टारक श्री शुभचंददेवा । स्तत्पट्टे भ० श्री जिनचन्द्र देवा । स्तत्प? भ० श्री चन्द्रकीतिदेवा स्तत्प? श्री देवेन्द्रकीति । स्तदाम्नाये। षंडेलवालान्वये । गोधागोत्रे। साहपचायण ।

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120