Book Title: Jain Vidya 03
Author(s): Pravinchandra Jain & Others
Publisher: Jain Vidya Samsthan

View full book text
Previous | Next

Page 92
________________ जैनविद्या 87 तस्य भार्यारूपाई । तयो पुत्रौ द्वौ । प्रथमसाह नूना तस्य भार्याषीवरिण । तयो पुत्राश्चत्वार । प्रथमसाहवीरदास । तस्य भार्या ल्होकन । द्वितीय जिणदास । तस्य भार्या द्वे प्रथम सरूपदे । द्वितीय ल्होडी तयो पुत्र सागा तस्य भार्या सिंगारदे । तृतीय साह विमला । नस्य भार्या वजरंग दे। तयो पुत्रा त्रय प्रथमपुत्र साह जीव तस्य भार्या द्वे प्रथम सिंगारदे द्वितीय ल्होडी। तयो पुत्रौ द्वौ प्रथम साह"............" । 6. वेष्टन संख्या-73 । पत्र संख्या 219। पूर्ण। श्लोक संख्या 8000 । आकार 28X101 से०मी० । विशेष—इसमें निम्न दो प्रशस्तियां हैं-- प्रथम प्रशस्ति-श्री मूलसंभे नंद्याम्नाये वलात्कारगणे सरस्वतीगच्छे श्री कुंदकुंदाचार्यान्वये भट्टारक श्री पद्मनंदि देवाः । तत्प? भ. श्री शुभचन्द्र देवाः । तत्पट्टे भ० श्री जिनचन्द्र देवाः । तत्प? भट्टारक श्रीमदभिनवप्रभाचन्द्र देवाः । तैनिजनिजमताखर्वगर्वपर्वतारूढ सर्वचार्वाकादिपरवादिमदांधसिंधुरसिंहायमानविहिताचार्यपदस्थापनाय । सकलभव्यचेतश्चमत्कारि सर्वजीवोपकारि चारुचारित्रचारि यथोक्तनग्नमुद्राधारि समस्त विद्वज्जनमनोहारि श्रीमन्निग्रंथाचार्य श्री विशालकीर्तिदेव दीक्षिताय । लघुविशालकीर्तये। निःशेष मिथ्यात्वतमस्काण्डखंडनोच्चंडचंडिमप्रकांडमार्तडमंडलायमान खंडेलवाल विशदवंशे श्रीमन्नायक गोत्रे । सं० भोजा । भा-भीवणि । तत्पुत्र सं० लोहट । द्वितीय पुत्र सं० गोरा । लोहट भार्या धम्मिणि । तत्पुत्र खेमा । द्वितीय पुत्र दूदा । तृतीय पुत्र सेवा । गोरा भार्या केलू । एतेषां मध्ये संघपति लोहटाख्येन निजज्ञानावरणीय कर्मक्षयार्थमिदं पुष्पदन्तकविकृतमादिपुराणशास्त्रं दत्तमिति । . द्वितीय प्रशस्ति-सिधिः । संवत् 1664 वर्षे कार्तिक शितषष्टयां शुक्रवासरे पूर्वाषाढनक्षत्रे तक्षकवास्तव्ये श्री आदिनाथचैत्यालये । महाराजा श्री जगन्नाथजी राज्ये श्री मूलसंघे नंद्याम्नाये वलात्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यान्वये भट्टारक श्री पद्मनंदिदेवास्तत्पट्टे भ० श्री शुभचन्द्रदेवाः तत्पट्टे भ० श्री जिनचन्द्रदेवा: स्तत्पट्ट भ० श्री प्रभाचन्द्र देवाः स्तत्प? भः श्री चन्द्रकीतिदेवाः तत्प? भ० श्री देवेन्द्रकीर्तिस्तदाम्नाये पंडेलवालान्वये कालागोत्रे साह नानू तद्भार्या नाइकदे तयोः पुत्रास्त्रयः प्रथम साह चेला तद्भार्या लाडमदे तत्पुत्र चिरंजीवकल्याण द्वितीय साह तेजास्तीर्ये द्वे प्रथम त्रिभुवनदे द्वितीय सुहागदे तयोः पुत्रौ द्वौ प्रथम चिरंजीव केशव द्वितीय चिरंजीव मनरूप त्रितीय साह मोहन तद्भार्यामहिमादे एतेषां मध्ये साह श्री नानूतद्भार्यानायकदे तया इदं अष्टाह्निकाव्रत उद्यापनार्थ भ० श्री देवेन्द्रकीर्तयेदत्तं ॥ शुभं भूयात् । वेष्टन संख्या 79, 797, 798, 795 और 71 की प्रतियां अपूर्ण हैं । 7. वेष्टन संख्या 104 । पत्रसंख्या 473 । पूर्ण । आकार 271X13 से०मी० । - लिपिक-पांडेकेशव ।

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120