Book Title: Jain Vidya 03
Author(s): Pravinchandra Jain & Others
Publisher: Jain Vidya Samsthan
View full book text
________________
98
जैनविद्या
नवसन्धिषु पूर्णेयं, सुचिरा रुचिरा कथा स्वाभाविकः कथारम्भो, ऽलंकारैः समलंकृतः ।।9।। कथानाटकरूपेण, दार्शनिकी च धार्मिकी अध्यात्मतत्वसंवृत्ता, सात्त्विकभावदीपिका ।।10॥ श्री यशोधरचारित्र्यं, स्वीयमाचरितं यथा प्रबन्धकाव्यसिद्धान्तः, प्रशस्तं पूरितं ध्र वम् ।।11।। महापुराणसंज्ञेयं, तृतीया - महती कृतिः सहस्राणां त्रिषष्ट्या च, गदितं काव्यमद्भुतम् ।।12।। मृदुसंवादसंदोहैः, पूरितं च कथानकम् उपमानटिनी यत्र, स्मारं स्मारं समागता ॥13॥ भावभाषासुशैलीभिः, त्रिवेणीसंगमः कृतः मज्जनेन च पानेन, स्वानुभूतिः प्रकाशिता ।।14।। त्वदीयां प्रतिभा मातु, कथं शक्योऽल्पधीरहम् शशिबिम्ब हि सम्पूर्ण, यथा स्पृष्टुं पिपीलिका ।।15।। यज्ञः सुरभिपूर्ण हि, भवतां कृतिभिर्जगत् प्रत्यक्षी क्रियते नूनं, जीवन्तं च विभावये ।।16।। प्रशस्तिका समासृष्टा, कुसुमांजलिरूपिणी । कवये पुष्पदन्ताय, रमेश मुनिनार्पिता ।।17।।
-(*)

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120