Book Title: Jain Vidya 03
Author(s): Pravinchandra Jain & Others
Publisher: Jain Vidya Samsthan

View full book text
Previous | Next

Page 89
________________ अनविद्या प्रशस्ति (1) संवत्सरेस्मिन् श्री विक्रमादित्य गताव्दाः । संवत् 1391 वर्षे ज्येष्ठ वदि 9 गुरुवासरे । अद्येह श्री योगिनीपुरे समस्त राजावलीशिरोमकुटमाणिक्यखचितनखरश्मो सुरत्राण श्री महम्मदसाहिनाम्नि महीं विभ्रति सति । अस्मिन् राज्ये योगिनीपुरस्थित अग्रोतकान्वयनभः शशांक सा० महिपाल । पुत्रैः जिनचरणकमलचंचरीकः । सा० खेतू । फेरा। साढ़ा। महाराजा तूपा एतैः । सा० खेतू पुत्र गल्ला प्राजा एतौ। सा० फेरा पुत्र वीध्या हेमराज एतैः ॥ घर्मकर्मणि सदोद्यमपरैः । ज्ञानावरणीयकर्मक्षयाय । भव्यजनानां पठनाय उत्तरपुराण पुस्तकं लिखापितं । लिखितं गौडान्वय कायस्थ पंडित गंधर्व पुत्र चाहड़। राजदेवेन । (ii) संवत् 1460 वर्षे वैशाखसुदि तेरस पंडिल्लवंशे । गणपति पुत्र पं९ खेमलेन एषा पुस्तिका भट्टारक श्री पद्मनंदि देवादेशेन गुणकीर्तये प्रदत्तं । .. 2. वेष्टन संख्या 796 । पत्र संख्या 201 । पूर्ण । आकार 28X13। लिपिकजोशी लषमण । लिपि समय संवत् 1594 । लिपिस्थान-राणपुर । प्रशस्ति-संवत् 1594 वर्षे श्रावण सुदी 3 मंगलवारे । राणपुरनामनगरे। रायश्री हेमकरण राज्ये श्री मूलसंघे बलात्कारगणे । सरस्वतीगच्छे । नंद्याम्नाये । श्री कुंदकुंदाचार्यान्वये । भ। ट्टारक श्री पद्मनंदि देवास्तत्पट्टे । भ. श्री शुभचंददेवास्तत्पट्टे । भ. श्री जिनचन्द्र देवास्तत्प? भ० श्री प्रभाचन्द्रदेवास्तत्शिष्य मंडलाचार्य श्री धर्मचन्द्रदेवाः तदाम्नाये । षंडेलवालान्वये । टोंग्यागोत्रे संघवी तीकु तस्य भार्या गलि प्रथम पुत्र संघवी हमीर भार्या सोना तत् पुत्र संघवी तेजसी भार्या त्रीभुवनदे द्वितीय भार्या कपूरदे""द्विति पुत्र संघवी जा"..." (अपूर्ण)। 3. वेष्टन संख्या 68। पत्र संख्या-257। पूर्ण । प्राकार 291 x 123 से०मी० । लिपिसमय-संवत् 1461 । लिपिस्थान-योगिनीपुर। स्थान-स्थान पर इसमें चित्र बनाने के लिए रिक्तस्थान छूटे हुए हैं। इसमें पृष्ठ सं० 14, 15, 56, 94, 96, 97, 104, 145, 168, 183, 201 एवं 255 नहीं हैं। ___ प्रशस्ति-संवत् 1461 वर्षे ।। , भाद्रवावदि 9 बुधवासरे ॥ छ । अद्येह श्रीमद्योगिनीपुरे । समस्तराजावली विराजमान । सुरताण श्री महम्मूदसाहिराज्यप्रवर्तमाने ॥छ। श्री कुंदकुंदाचार्यान्वये । वलात्कारगणे । सरस्वती गच्छे । मूलसंघे भट्टारक श्री रत्नकीर्तिदेवा । तत्पट्टे श्री रायराजगुरु मंडलाचार्य वादींद्र विद्यापरमपूजार्चनीय भट्टारक श्री प्रभाचन्द्रदेवा। तत्पट्टेतपोधन श्री अभयकीतिदेवा ॥ अजिंकाबाई क्षेमसिरि । तस्य अजिका अध्यात्म शास्त्ररसिरसिका भेदाभेदरत्नत्रयग्राराधक चारित्रपात्रि ।। भव्यंजनप्रबोधक । दीनदुष्टसंतापनिवर्तक । चतुरासीजीवदयापर । प्रात्मरहस्यपरिपूर्ण ॥ अर्जिका । धर्मसिरि ।। नगावस्थानात् ॥ सहिलवालान्धये । परमश्राविक । ऐकादशप्रतिमाधारक सा० वीधू । तस्य भार्या प्रियंवद ।।गल्हो। तस्य पुत्र देवगुरभक्त । अनेक गुणसंपून जीवदयातत्पर । कुलमंडणोपकारक । धर्मकार्यविषयान्तत्पर सास जोल्हा। तस्य भ्राता सहोदरान् सा० सूढ़ा। तस्य भ्राता गुणोपकारक । सा० मोल्हा । ।सा० थिरदेव ।।सा० : जोल्हा ॥ तस्य-भार्या अनेकदानविषयान् तत्पर ।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120