Book Title: Jain Gurjar Sahitya Ratno Part 01
Author(s): Naginbhai Manchubhai Jain Sahityoddharak Fund
Publisher: Naginbhai Manchubhai Jain Sahityoddharak Fund

View full book text
Previous | Next

Page 6
________________ ચઉવીસન્થય સુત્ત [arस'-१३] - [स ] लोगस्स उज्जो अगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥ १॥ . [ a] . उसभमजियं च वंदे, संभवमभिणंदणं च सुमईन । पउमप्पहं सुपासं, जिणं च चंहष्पहं वदे ॥२॥ सुविहिं च पुष्पदंतं, सीअल-सिज्जंस-वासुपूज्जं च । विमलमणंतं च जिणं, धम्म संतिं च वंदामि ॥३॥ फुधुं अरं च मल्लि, वंदे मुणिसुव्यय नमिजिणं च । वंदामि रिट्टनेमिं, पासं तह वद्धमाणं च ॥४॥ . एवं मए अभिथुआ, विहुय-रय-मला पहीण-जर-मरणा। चवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ।। ५ ।।. कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा। आरुगग-बोहि लाभ, समाहिवर मुत्तमं दितु ।। ६ ।। चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा ।। सागर वर गंभोरा, सिद्धा सिद्धिं मम दिसंतु ।। ७॥ અર્થ–ચૌદ રાજલોકમાં રહેલી સર્વ વસ્તુઓનું સ્વરૂપ યથાર્થ રીતે પ્રકાશનારા, ધર્મરૂપી તીર્થને પ્રવર્તાવા

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 618