________________
ચઉવીસન્થય સુત્ત [arस'-१३]
- [स ] लोगस्स उज्जो अगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥ १॥ . [ a]
. उसभमजियं च वंदे, संभवमभिणंदणं च सुमईन । पउमप्पहं सुपासं, जिणं च चंहष्पहं वदे ॥२॥ सुविहिं च पुष्पदंतं, सीअल-सिज्जंस-वासुपूज्जं च । विमलमणंतं च जिणं, धम्म संतिं च वंदामि ॥३॥ फुधुं अरं च मल्लि, वंदे मुणिसुव्यय नमिजिणं च । वंदामि रिट्टनेमिं, पासं तह वद्धमाणं च ॥४॥ . एवं मए अभिथुआ, विहुय-रय-मला पहीण-जर-मरणा। चवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ।। ५ ।।. कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा। आरुगग-बोहि लाभ, समाहिवर मुत्तमं दितु ।। ६ ।। चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा ।। सागर वर गंभोरा, सिद्धा सिद्धिं मम दिसंतु ।। ७॥ અર્થ–ચૌદ રાજલોકમાં રહેલી સર્વ વસ્તુઓનું સ્વરૂપ
યથાર્થ રીતે પ્રકાશનારા, ધર્મરૂપી તીર્થને પ્રવર્તાવા