Book Title: Jain Dharm Prakash 1913 Pustak 029 Ank 10
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. ARK जो जो जव्याः मदनवनोदरकल्पोऽयं संसार विस्तारो निवासः शारीरादिदुःखानां । न युक्त इह विदुषः प्रमादः । ग्रतिदुर्लभेयं मानुषावस्था । प्रधानं परलोकसाधनं । परिणामकeat विषयाः । विप्रयोगान्तानि सत्सङ्गतानि । पातजयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थिते विध्यापनेऽस्य संसारमदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेवः । अतः स्वीकर्तव्यः सिद्धान्तः । सम्यक् सेवितव्यास्तदजिज्ञाः । जावनीयं मुण्डमःनिकोपमानं त्यक्तव्या खव्वदपेका जवितव्यमाज्ञामधानेन । उपादेयं प्रणिधानं । पोषणीयं सत्साधुसेवया । रणीयं प्रवचनमालिन्यं । एतच विधिवृत्तः संपादयति । अतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण मत्यजिज्ञाव्यात्मस्वरूपं । प्रवृत्तावपेचितव्यानि निमित्तानि । यतितव्यमसंपन्न - योगे | fort विस्रोतसिका । प्रतिविधेयमनागतमस्याः । वत्येवं वर्तमानानां सोपक्रमकर्मविलयः । विच्छियते निरुपक्रमकर्मानुबन्धः । तत्मातवं यूयमिति । । उपमितिनत्रप्रपञ्चा कथा । પુસ્તક ૨૯ મું. पोप. सं. १६६०. शाडे १८३५. जैन बलपोषक श्री वीरजिन स्तुति." ( राग- शशलशुने.. ) विमुध वीर ! धन्य धीर ! यनेिश्वरा ! પ્રભુતપાલ દીનદયાલ ભવભીતિ ઝુરા ! વિષ્ણુધ ચ માં પડી રહે સદાય ભારતી, પુણ્યપુજ નાથની પ્રભા પ્રસારતી, પાવત જીવને સંદાય હારતી, १० मे. For Private And Personal Use Only अदीनामाना मतानी नेपाल पत्रे असल तर प्रथमा उ Son

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36