Book Title: Jain Dharm Prakash 1913 Pustak 029 Ank 08
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પ્રકામતિ પ્રકરણમ ૨૧૯ श्री उमास्वाति वाचक विरचितम् प्रशमरति प्रकरणम् ( सरल व्याख्या समेतं) ( म सभि ५२१०४५७) ( नुसंधान ए. २८ भान पृष्ट ४४थी. ) સંસારમાં પરિભ્રમણ કરતા પ્રાણીઓને સ્વકર્મોદયથી કદાચિત બ્રાહ્મણ જાતિ, કદાચિત ચાંડાલ જાતિ તેમજ કદાચિત્ ક્ષત્રિયાદિક જાતિ (ધારણ કરવી પડે છે, પરંતુ સદાય એકજ વિશિષ્ટ જાતિ હોતી નથી એમ દર્શાવતા છતા २४ छे. ज्ञात्वा भवपरिवर्ने जातीनां कोटीशतसहस्रषु ।। हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् ।। ८१ ।। नैकाजातिविशेषानिन्द्रियनि-तपूर्वकान्सच्चाः । कर्मवशाहच्छन्त्यत्र कस्य का शाश्वती जातिः ।। ८२ ॥ रूपवलश्रुतमातिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा । विपुलकुलोत्पन्नानपि ननु कुलमानः परित्याज्यः ८३॥ यस्पाशुद्ध शिलं प्रयोजनं तस्य किं कुलमदेन । स्वगुणाभ्यलंकृतस्य हि किं शीलवतः कुलमदेन ॥८४॥ कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य । रोगजरापाश्रयिणो मदावकाशो ऽस्ति रूपस्य ॥ ८५ ।। नित्यपरिशीलनीये त्वङ्मांसाच्छादिते कल्पपूर्णे । निश्चयविनाशधामिर्माण रूपे मदकारणं किं स्यात् ॥८६॥ वलसमुदितो ऽपि यस्मान्नरः क्षणेन विवलत्यमुपयाति । बलहिनो ऽपि च बलवान संस्कारवशात्पुनर्भवति ॥८७।। तम्मादनियतभावं बलस्य सम्पग्विभाव्य बुद्धिवलान् । मुत्युचले. चावल तां मदं न कुर्यादलेनापि ॥ ८८ ।। उदयोपशमनिमित्ती लाभालाभावनित्य को मत्वा । नालाम वेतव्यं न मन लाम विस्मयः कायः ।।८९ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36