Book Title: Jain Darshnma Nay
Author(s): Jitendra B Shah
Publisher: B J Institute

Previous | Next

Page 77
________________ ६६ જૈન દર્શનમાં નય ४४. जावन्तो वयणपहा तावन्तो वा नया विसद्दाओ । ते चेव य परसमया सम्मत्तं समुदिया सव्वे ॥ विशेषावश्यमाध्य, स्वोपत्रवृत्ति सहित, सं., ६५सु५ भाववाल्या, લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યામંદિર, અમદાવાદ-૮, પ્રથમ सं२४२४१, १८६८, द्वितीय (भाग-00-२२६५, पृ. ५२७. ४५. तयोर्भङ्गाः - १. विधिः, २. विधि-विधिः, ३. विधेविधि-नियमम, ४. विधेनियमः, ५. विधि-नियमम्, ६. विधि-नियमस्य विधिः, ७. विधिनियमस्य विधिनियमम् ८. विधिनियमस्य नियमः, ९. नियमः, १०. नियमस्य विधिः, ११. नियमस्य विधिनियमम् १२. नियमस्य नियमः ॥ द्वाहशा२-नयय, पृ. १०. ४६. तत्र विधिभङ्गाश्चत्वार आद्या उभयभङ्गा मध्यमाश्चत्वारो नियमभङ्गाश्चत्वारः पाश्चात्या यथासंख्यं नित्यप्रतिज्ञाः, नित्यानित्यप्रतिज्ञाः अनित्यप्रतिज्ञाश्च । वा२-नयय वृत्ति, पृ. ८७७. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108