Book Title: Jain Chitrakalpadrum
Author(s): Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text
________________
૧૦૬
જેન ચિત્રકલ્પદ્રમ શ્રેષ્ઠી દેહટ્ટી, કવિચક્રવર્તી સિદ્ધપાલ, આશાપૂર, અછુતક, આભડવસાક આદિની, પાલનપુરની૧૧૨ માહૂ આદિની, ધોળકાની ૧૭ બકુલ અને નંદિક આદિની, શ્રીનલમાં૧૧૮ ધરણીધર આદેની ઇત્યાદિ અનેકાનેક વસતિઓ અને પૌષધશાલાઓનાં તેમજ તે સિવાય ચૈિત્ય ૧૧૯ અને ચૈત્યવાસી મુનિઓનાં સ્થાન૨૦આદિનાં નામે આપણને મળી રહે છે, જ્યાં રહી જૈનાચાર્યોએ ગ્રંથરચના કરી હતી. જ્યાં આવી વસતિ નહોતી ત્યાં બીજાં બીજાં યોગ્ય સ્થાનમાં રહી ગ્રંથરચના કરવામાં આવતી.
ગ્રંથલેખન ગ્રંથરચના કરતી વખતે ગ્રંથકારે તેમના ગ્રંથના કાચા ખરડાઓ પથ્થરપાટી–સ્લેટ અથવા
११६ 'प्रह्लादनपुरनगरे, त्रिबिन्दुतिथिवत्सरे १५०३ कृतो ग्रन्थः । माल्हश्रावकवसतौ, समाधिसंतोषयोगेन ।'
___ .--पृथ्वीचन्द्रचरित्र जयसागरीय ११७ 'चतुरधिकविंशतियुते, वर्षसहस्रे शते च सिद्धेयम् । धवलक्कपुरे वसतो, धनपत्योर्बकुलनन्दिकयोः ।'
-पंचाशकटाका अभयदेवीया ११८ 'संवत् १२९५ वर्षे अद्येह श्रीमन्नलके समस्तराजावलीविराजितमहाराजाधिराजश्रीमज्जयतुग्निदेवकल्याणविजयराज्ये महाप्रधानपंच० श्रीधर्मदेवे सर्वमुद्राव्यापारान् परिपंथयनीत्येवं काले प्रवर्तमाने श्रीऊपकेशवंशीयसा० आसापुत्रेण श्रीचित्रकूटवास्तव्येन चारित्रिचूडामणिश्रीजिनवल्लभसूरिसन्तानीयभोजिनेश्वरसूरिपदपंकजमधुकरेण श्रीश→जयोज्जयंतादितीर्थसार्थयात्राकारणसफलीकृतसंघमनोरथेन सुगुरूपदेशश्रवणसंजातश्रद्धातिरेकप्रारब्धसिद्धान्तादिसमस्तजैनशास्त्रोद्धारोपक्रमेण अद्य सा० सल्हाकेन भ्रातृदेदासहितेन कर्मस्तवकर्मविपाकपुस्तिका लेखिता पं० धरणीधरसालायां पं० चाहडेन ।'
-कर्मस्तव-कर्मविपाकटीका पुष्पिका. नं. २२३ जेसलगेर ज्ञानभंडार । ११८ (क) 'अब्दानां शकनृपतेः, शतानि चाष्टौ गतानि विंशत्या । अधिकान्येकाधिकया, मासे चैत्रे तु पञ्चम्याम् ।।
नीतं समाप्तिमेतत् , सिद्धांतिकयक्षदेवशिष्येण । प्रतिचरणायाः किञ्चिद् , व्याख्यानं पार्श्वनाम्ना तु ।। श्रावको जम्बुनामाख्यः, शीलवान् सुबहुश्रुतः । साहाय्याद् रचित तस्य, गम्भूतायां जिनालये ॥
-श्रावकप्रतिक्रमणवृत्ति । (ख) 'श्रीमदणांहल्लपाटकनगरे केशीयवीरजिनभवने । रचितमदः श्रीजयसिंहदेवनपतेश्च सौराज्ये ॥'
-नवतत्त्वभाष्यविवरण यशोदेवीय (११७४ वर्षे) (ग) 'सिरिधवलभंडसालियकारविए पाससामिजिणभवणे । आसावल्लिपुरीए, ठिएण एवं समाढत्तं ।' 'अणहिल्लवाडपत्तणे. तयणु जिणवीरमंदिरे रम्मे । सिरिसिद्धरायजर्यासहदेवरज्जे विजयमाणे ।'
--चन्द्रप्रभचरित्र प्राकृत यशोदेवीय (११७८ वर्षे) (घ) 'बारसतित्तीसुत्तरवरिसे दीवूसवम्मि पुग्णदिणे । अणहिलपुरे एयं, समस्थिय वीरभवाम्म ।'
---अरिष्टनेमिचरितम् रत्नप्रभोयम् । १२० 'छत्तावल्लिपुरीए, मुणिअंबेसरगिहम्मि रइयमिमं ।'
---गुणचन्द्रीय महावीरचरित्रं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158