Book Title: Indian Antiquary Vol 44
Author(s): Richard Carnac Temple, Devadatta Ramkrishna Bhandarkar
Publisher: Swati Publications

Previous | Next

Page 303
________________ DECEMBER, 1915] THE NYASAKARA AND THE JAINA SAKATAYANA 277 %3 Hemachandra borrows the amended sútra as well as the explanation of Sakațâyana in his Brihadvritti (III, 1, 111), while his commentator the Laghu-Nya sakara remarks : रूढपहणादिति । रूढमहणस्योक्तरूपमतल्लिकादिपरिमाहकत्वाद्रमणीयशोभनशब्दयोश्च रमणीय- . स्वादिगुणमुपादाय प्रशंसायां वर्तमानस्वादाभ्यां जातिने समस्यत इति It is interesting to note that Haradatta, who copies the three kinds of gareT mentioned by the Nyâ sakâ ra proposes the following emendation :प्रशंसावचनपोटायुवतीत्येकयोगे कर्तव्ये योगविभागश्चित्यप्रयोजनः Padamaiijari, vol. I, p. 384. The next sutra of Påņini, which I wish to notice here is : युवा खलातिपलितवलिनजरतीभिः II,1, 66. Patanjali says that युवतिः जरती can be formed into the compound युवजरती, युवा being changed into युवति according to the maxim प्रातिपदिकमहणे लिङ्ग-विशिष्टस्यापि महणं भवति. But the Kâfikâ mentions another compound 7 FTTH which is not authorized by the above maxim, which applies only to the first member of the compound, The Nyasakara, who is conscious of this difficulty, accounts for the second compound thus : नन्वेवमपि जरत्या समास उच्यमानो जरता न पामोति युवजरनिति ।। नैष दोषः। वृत्यं(त्यं )तरे रजजि( जरगिरिति पठ्यते ।। उभयथा ह्याचार्येण शिष्याः प्रतिपादिता इत्युभयं सिद्ध्यति D.C. Ms. No. 33 of 1881-82, p. 25 (a). Sakațâyana simplifies the matter by admitting fra into his sútra. खलतिजरत्पलितवलिनैर्यवा. Amogh. II, 1,75. but does not give illustretions. The sutra is fully explained by Yakshavarman in his Chintamani, which is followed by Hemachandra. (Brihadvritti III, 1, 113) On the other hand, Kaiyata is obliged to accept the explanation given by the Nyasakara: पुंलिङ्गस्य स्त्रीलिङ्गन सामानाधिकरण्यं नीपपयत इत्यर्थापत्या परिभाषा ज्ञाप्यते । तेन युवतिर्जरतीति स्त्रीलिङ्गयोः समासः ॥ नन्वेसयोरपि विरुद्धवयोवाचिस्वान्नास्ति सामानाधिकरण्यम् ।। नैष दोषः। जरत्यां युवतिधर्मोपलम्भात् । युवतेर्वा जरतीधर्मसद्भावात् तद्रूपारोपात् । युवतिशब्दस्यैव पूर्वनिपातार्थमिदम् अनियमो हि गुणशब्दस्वारस्यात् ।। जरद्धिः इत्यपि पाठं शिष्या भाचार्येण बोधिता इति युवजरनित्यपि भवति Mahâbhâshya, Nirnayasagara ed. Vol. II, p. 405. Haradatta says : अस्यां हि परिभाषायां सत्यां युवशब्दस्य महणे युवतिशब्दस्यापि महणादुपपद्यते युवतिजरतीशब्दयोः सामानाधिकरण्यमसत्यां तु नोपपद्यत इत्यर्यापत्त्या परिभाषा ज्ञायते ।............। युवजरनिति । जरशिरित्यपि पाठः केनचिदाचार्येण पोधित इति पुंलिङ्गनापि समासो भवतीति भावः । बुवतिर्जरतीति । कथं विरुद्ध वयो ]वाचिनोः सामानाधिकरण्यम्, भन्योन्यधर्मोपलम्भात्तद्रूपत्वारोपाइविष्याति, बर्षे विभिन्नलिजन्योरप्येवमेव सामानाधिकरण्यसंभवात्कथं परिभाषा ज्ञाप्यत इति चिन्त्यं, युवशब्दस्य पूर्वनिपातनियमार्य वचनमनियमोहि गुणशब्दत्वात्स्यात् Padamafijari, Benares Ed., Voi. I, pp. 383-84. In this passage Haradatta says that he is not prepared to accept Kaiyata's explanation as regards youth and old age by stret, because it would equally apply in the case of

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424