Book Title: Haim Sanskrit Dhatu Rupavali Part 03
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

Previous | Next

Page 289
________________ ૨૫૮ હૈમ સંસ્કૃત ધાતુ રૂપાવલી - કર્મણિ પ્રયોગ दिह्. ધાતુ વર્તમાનકાળ હ્યસ્તનભૂ વિધ્યર્થ આજ્ઞાર્થ વ્યસ્તની चक्ष. ख्यायते अख्यायत ख्यायेत ख्यायताम् ख्याता ख्यायिता दिह्यते अदिह्यत दिह्येत दिह्यताम् देग्धा दुह्. दुह्यते अदुह्यत दुह्येत दुह्यताम् दोग्धा द्विष्यते अद्विष्यत द्विष्येत द्विष्यताम् द्वेष्टा मृज्यते अमृज्यत मृज्येत मृज्यताम् . मार्जिता माल अलिह्यत लिह्येत लिह्यताम् लेढा उच्यते औच्यत उच्येत उच्यताम् । वक्ता वस्यते अवस्यत वस्येत वस्यताम् वसिता वश् । उश्यते औश्यत उश्येत उश्यताम् वशिता विद्. विद्यते अविद्यत विद्येत विद्यताम् वेदिता हन्. हन्यते अहन्यत हन्येत हन्यताम् । हन्ता, . घानिता पीन परोक्ष भनित : अधि+इ - अधिजगान, इ - ईयान, ख्या - चख्यान, तु - तुतुवान, द्रा - दद्राण, दा - ददान, नु - नुनुवान, पा - पपान, प्सा - पप्सान, ब्रू - ऊचान, भा - बभान, मा - ममान, या - ययान, यु - युयुवान, रा- रराण, रु - रुरुवाण, वा - ववान, ला - ललान, शी - शिश्यान, श्रा - शश्राण, सु - सुषुवाण, सू - सुषुवाण, स्तु - तुष्टुवान, स्ना - सस्नान, स्नु - सुष्णुवान, हु - जुह्ववान, अद् - आदान, अन् - आनान, चकास् - चकासाञ्चक्राण, जक्ष् - जजक्षाण, जागृ - जागराञ्चक्राण/जजागराण, दरिद्रा - दरिद्राञ्चक्राण, रुद् - रुरुदान, शास् - शशासान, श्वस् - शश्वसान, स्वप् - सुषुपाण, अस्- बभूवान, आ+शास् - आशशासान, आस् - आसाञ्चक्राण, ईड् - ईडाचक्राण, ईश् - ईशाञ्चक्राण, चक्ष् - चक्शान/चख्यान/चचक्षाण, दिह - दिदिहान, दुह् - दुदुहान, द्विष् - दिद्विषाण, मृज् – ममृजान/ममार्जान, लिह् - लिलिहान, वच्-ऊचान, वश्-ऊशान. वस्-वसान, विद् - विविदान/विदाञ्चक्राण, हन् - जघ्नान 11 1011 111111 लिह्यते

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392