Book Title: Haim Sanskrit Dhatu Rupavali Part 03
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

Previous | Next

Page 354
________________ ત્રીજાગણના કર્તરિરૂપ उ२१ विष् - मा. ५६. व्यापधु, ३सा. (मनिट) वेविषे वेविक्षे वेविष्टे वेविष्वहे वेविषाथे वेविषाते वेविष्महे | वेष्टाहे वेविड्वे | वेष्टासे શ્વસ્તની वेष्टास्वहे वेष्टास्महे वेष्टासाथे. वेष्टाध्वे वेष्टारौ वेष्टारः ભવિષ્યની वेक्ष्यावहे वेश्यामहे वेश्येथे वेक्ष्यध्वे वेक्ष्येते वेक्ष्यन्ते હ્યસ્તની अवेविषि अवेविष्वहि - अविष्महि | वेक्ष्ये अवेविष्ठाः अवेविषाथाम् अवेविड्वम् | वेक्ष्यसे अवेविष्ट अवेविषाताम् अवेविषत | वेक्ष्यते વિધ્યર્થ ક્રિયાતિપત્યર્થ वेविषीय वेविषीवहि वेविषीमहि | अवेक्ष्ये अवेक्ष्यावहि अवेक्ष्यामहि वेविषीथाः वेविषीयाथाम् वेविषीध्वम् | अवेक्ष्यथाः अवेक्ष्येथाम् अवेक्ष्यध्वम् वेविषीत वेविषीयाताम् वेविषीरन् । अवेक्ष्यत अवेक्ष्येताम् अवेक्ष्यन्त 11A 11A 1 . माशीर्वाहा वेविषै वेविषावहै वेविषामहै | विक्षीय विक्षीवहि विक्षीमहि वेविश्व वेविषाथाम् वेविड्वम् | विक्षीष्ठाः विक्षीयास्थाम् विक्षीध्वम् वेविष्टाम् वेविषाताम् वेविषताम् | विक्षीष्ट विक्षीयास्ताम् विक्षीरन् परोक्ष - अद्यतनी (त्री १२) विविषे विविषिवहे विविषिमहे | अविक्षि अविक्षावहि अविक्षामहि विविषिषे विविषाथे • विविषिध्वे | अविक्षथाः अविक्षाथाम् अविक्षध्वम् विविषे विविषाते विविषिरे | अविक्षत अविक्षाताम् अविक्षन्त

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392