Book Title: Haim Sanskrit Dhatu Rupavali Part 03
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

Previous | Next

Page 340
________________ ત્રીજાગણના કર્તરિરૂપ ददे दत्से दत्ते दा ददै दत्स्व दत्ताम् - खा. पह. खापवु (खनिट) अददि अदत्थाः अददाथाम् अदत्त अददाताम् ददे ददिषे ददे વર્તમાના ददाथे ददाते હ્યૂસ્તની ददीय ददीवहि ददीथा: ददीयाथाम् ददीत दीयाताम् વિધ્યર્થ આજ્ઞાર્થ ददावहै ददाथाम् ददाताम् પરોક્ષા दिव ददाथे ददाते दद्महे दाताहे दवे दाता ददते दाता अहि दास्ये अदद्ध्वम् | दास्यसे अददत दास्यते શ્વસ્તની दातास्व दातासा दातारौ. ભવિષ્યન્તી दास्याव दास्येथे दा 309 दातास्महे दाताध्वे दातारः दास्याम दास्यध्वे दास्यन्ते ક્રિયાતિપત્યર્થ ददीमहि | अदास्ये अदास्यावहि अदास्यामहि ददीध्वम् | अदास्यथाः अदास्येथाम् अदास्यध्वम् ददीरन् अदास्यत अदास्येताम् अदास्यन्त આશીર્વાદાર્થ ददामहै दासीय दासीवहि दासी महि दद्ध्वम् दासीष्ठाः दासीयास्थाम् दासीध्वम् ददताम् दासीष्ट दासीयास्ताम् दासीरन् खद्यतनी (जीभे प्रकार ) ददिमहे अदिषि अदिष्वहि अदिष्महि ददिध्वे | अदिथाः अदिषाथाम् अदिड्वम् / ददिरे दवम् अदित अदिषाताम् अदिषत

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392