Book Title: Haim Sanskrit Dhatu Rupavali Part 03
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

Previous | Next

Page 339
________________ 308 હૈમ સંસ્કૃત ધાતુ રૂપાવલી . दा - ५. ५६. आपयु (मनिट) વર્તમાન શ્વસની दातास्मि दातास्वः ददामि ददासि ददाति दत्थः दत्तः दद्मः दत्थ | दातासि ददति दातास्वः . दातास्मः दातास्थः दातास्थ दातारौ दातारः | दाता FREE अददाम् अददाः ચસ્તની अदद्व अदत्तम् अदत्ताम् ભવિષ્યન્તી अदद्म दास्यामि दास्यावः दास्यामः अदत्त दास्यसि दास्यथः दास्यथ अददुः । दास्यति दास्यतः । दास्यन्ति अददात दद्याम् વિધ્યર્થ दद्याव. दद्यातम् दद्याताम् दद्याः दद्यात दद्यात् ક્રિયાતિપસ્યર્થ दद्याम | अदास्यम् अदास्याव अदास्याम | अदास्यः अदास्यतम् अदास्यत दद्युः | अदास्यत् अदास्यताम् अदास्यन् આશીર્વાદાર્થ ददाम | देयासम् देयास्व देयास्म दत्त | देयाः देयास्तम् देयास्त ददतु | देयात् देयास्ताम् देयासुः આજ્ઞાર્થ ददानि देहि ददाव दत्तम् ददातु दत्ताम् EEEEEER ददौ ददिथ/ददाथ ददौ परीक्षा मातनी (पांयमो ५२) ददिव. ददिम | अदाम् अदाव अदाम ददथुः दद । अदाः अदातम् अदात ददतुः ददुः | अदात् अदाताम् अदुः

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392