Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
१३०
बुद्धिमतः- विशेषग्राहिधीशालिनः यदनुष्ठानं विशुद्धतरयोगं परिशुद्धतरव्यापारं क्रियया- बाह्यकारणेन इतरतुल्यमपि प्रीत्यनुष्ठानतुल्यमपि ज्ञेयं तत्-एवंविधं भक्त्यनुष्ठानम् ॥१०/४॥
कः पुनः प्रीतिभक्त्योर्विशेषः ? उच्यते
अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनोर्ज्ञातं स्यात् प्रीति-भक्तिगतम् ॥१०५॥ अत्यन्तेत्यादि । अत्यन्तवल्लभा खलु - अत्यन्तप्रियैव पत्नी- भार्या, तद्वत्पत्नीवद् अत्यन्तेष्टैव हिता च- हितकारिणी इति कृत्वा जननी माता तुल्यमपिसदृशमपि कृत्यं - भोजनाच्छादनादि, अनयो:- जननीपत्न्योः ज्ञातम् - उदाहरणं स्यात् प्रीतिभक्तिगतम् - प्रीतिभक्तिविषयम् । प्रीत्या पत्न्याः क्रियते भक्त्या मातुरितीयान् विशेष इति भावः । प्रीतित्व - भक्तित्वे क्रियागुणमानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः ॥ १० / ५ ॥
तृतीयमाह
वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदम्, चारित्रवतो नियोगेन ॥ १०/६॥
'वचने 'त्यादि । वचनात्मिका- आगमार्थानुस्मरणाऽविनाभाविनी प्रवृत्ति:क्रियारूपा सर्वत्र - सर्वस्मिन् धर्मव्यापारे क्षान्तिप्रत्युपेक्षादौ औचित्ययोगत:- देशकाल- पुरुष - व्यवहाराद्यानुकूल्येन या तु भवति, इदम्-एवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः-साधोः नियोगेन नियमेन भवति, तस्यैव भवदुर्गलङ्घनं षष्ठगुणस्थानाऽवाप्तस्तत्र च लोकसंज्ञाऽभावात्, नान्यस्य विपर्ययात् । निश्चयनयमतमेतत् । व्यवहारतस्त्वन्यस्यापि मार्गानुसारिणो वचने प्रवर्त्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् ||१०/६॥
तुर्यस्वरूपमाह→
यत्त्वभ्यासातिशयात्, सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गनुष्ठानं, भवति त्वेतत्तदावेधात् ॥१०/७॥
'यत्त्वित्यादि । यत्तु - यत्पुनः अभ्यासातिशयात् - भूयो भूयः तदासेवनेन संस्कारविशेषात्, सात्मीभूतमिव - चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतमिव चेष्ट्यतेक्रियते सद्भिः-सत्पुरुषैः जिनकल्पिकादिभिः तत् - एवंविधम् असङ्गानुष्ठानम् । भवति तु एतत् जायते पुनरेतत् तदावेधात् - प्राथमिकवचनसंस्कारात् ॥१०/७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506