Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
१८६
इसिंहस्सपंचक्खरउच्चारणद्धार असंखेज्जसमइअं अंतोमुहुत्तिअं सेलेसिं पडिवज्जइ, पुव्वरइयगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसेढीहिं अजंते कम्मंसे खवेति वेयणिज्जाउयणामगुत्ते इच्चेते चत्तारि कम्मंसे जुगवं खवेइ वेदणिज्जा ।
ओरालियवेयाकम्माई सव्वाहिं विप्पयहणाहिं विप्पजहइ, ओरालियतेया कम्माई सव्वाहिं विप्पयहणाहिं विप्पवहित्ता उज्जूसेढीपडिवन्ने अफूसमाणगई उड्डुं एक्क समएणं अविग्गहेणं गंता सागरोवउत्ते सिज्झिहि । तेणं तत्थ सिद्धाहवंति सादीया अपज्जवसिया असरीरा जीवघणा दंसणनाणोवउत्ता निट्ठियत्ता निरेयणा नीरया निम्मला वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति ॥ ( सू०४३) ॥
से णं पुव्वामेव सन्निस्से 'त्यादि, अस्यायमर्थ:-स- केवली, णमित्यलङ्कारे, 'पूर्वमेव' आदावेव योगनिरोधावस्थायाः संज्ञिनो - मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं यतः संज्ञी पञ्चेन्द्रिय एव भवति, पज्जत्तस्स 'त्ति मनःपर्याप्त्या पर्याप्तस्य, तदन्यस्य मनोलब्धिमतोऽपि मनसोऽभाव एवेति पर्याप्तस्येत्युक्तं, स च मध्यमादिमनोयोगोऽपि स्यादित्याह - ' जहण्णजोगिस्स 'त्ति जघन्यमनोयोगवतः 'हे' त्ति अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगाश्च-मनोद्रव्याणि तद्व्यापारश्चेति, जघन्यमनोयोगाधोभागवर्तित्वमेव दर्शयन्नाह'असंखेज्जगुणपरिहीणं 'ति असङ्ख्यातगुणेन परिहीणो य: स तथा तं जघन्यमनोयोगस्यासङ्ख्येयभागमात्रं मनोयोगं निरुणद्धि, ततः क्रमेणानया मात्रया समये समये तं निरुन्धानः सर्वमनोयोगं निरुणद्धि, अनुत्तरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह - 'पढमं मणजोगं निरुंभइ 'त्ति प्रथमं शेषवागादियोगापेक्षया प्राथम्येन - आदितो मनोयोगं निरुणद्धीति उक्तं च- “पज्जत्तमेत्तसन्निस्स जत्तियाई जहन्नजोगिस्स । होंति मणोदव्वाइं तव्वावारो य जम्मत्तो ॥ १ ॥ तदसंखगुणविहीणं समए समए निरुंभमाणो सो । मणसो सव्वनिरोहं करे असंखेज्जसमएहिं ॥२॥ "ति, एवमन्यदपि सूत्रद्वयं नेयम्, 'अजोगयं पाउणइत्ति अयोगतां प्राप्नोतीति, 'ईसिंहस्सपंचक्खरुच्चारणद्धाए 'त्ति ईसिंतिईषत्स्पृष्टानि स्वानि यानि पञ्चाक्षराणि तेषां यदुच्चारणं तस्य याऽद्धा-कालः सा तथा तस्याम्, इदं चोच्चारणं न विलम्बितं द्रुतं वा, किन्तु मध्यममेव गृह्यते, यत आह- "हस्सक्खराइं मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिं ओ तत्तियमेत्तं तओ कालं ॥१॥" शैलेशो- मेरुस्तस्येव स्थिरतासाम्याद्याऽवस्था स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506