Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
१३७
उज्जुभूयस्स धम्मो सुद्धस्स चिट्ठइ"त्ति । (आचा० श्रुत०१ अध्य०१ उ० ३ सू० १८) 28/1 [123] अस्य चानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे
यज्ञीयमिति नामातो यज्ञनिक्षेपायाह नियुक्तिकृत्निक्खेवो जन्नंमि अ चउकओ दुविहो य होइ दव्वंमि । आगमनोआगमओ, नोआगमओ अ सो तिविहो ॥४६०॥ जाणगसरीर भविए, तव्वइरित्ते अ माहणाईसुं । तव संजमेसु जयणा, भावे जन्नो मुणेयव्वो ॥४६१॥ जयघोसा अणगारा, विजयघोसस्स जन्नकिच्चंमि ।
तत्तो समुट्ठियमिणं, अज्झयणं जन्नइज्जति ॥४६२॥ निक्षेपो यज्ञे चतुष्कको- नामादिः, द्विविधो भवति द्रव्ये-आगमनोआगमतः, तत्रागमतः प्राग्वत्, नोआगमतश्च स इति यज्ञस्त्रिविधः ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तश्च, 'माहणाइसु'न्ति माहनादीनां प्रक्रमाद् यज्ञ आदिशब्दात् तथाविधनपत्यादिपरिग्रहः, तैर्हि प्राणिहिंसोपलक्षित एवायं क्रियते, ततः स भावयज्ञफलाप्रसाधकत्वात्, द्रव्ययज्ञ उच्यते, भावयज्ञमाह-तपःसंयमेषु प्रसिद्धेष्वेव 'यतना'तदनुष्ठानादरकरणरूपा भावे यज्ञ: 'मुणितव्यः'-प्रतिज्ञातव्यः, अर्हाऽर्थे चायं कृत्यः ततः स्वर्गादियज्ञफलप्रसाधकतयैष एव यज्ञः प्रतिज्ञातुमुचितो, न त्वन्यः, तस्य प्रत्युतानर्थहेतुत्वात्, जयघोषादनगाराद् विजयघोषस्य यज्ञकृत्ये-यज्ञक्रियायामागतात् जातमिति शेषः, ततश्च यज्ञेस्यैव प्राधान्यविवक्षया ततः इति यज्ञात् समुत्थितमिदमध्ययनं यज्ञीयमिति तस्मादुच्यते इति शेषः इति गाथात्रयार्थः ॥ एवं तावनिक्षेप उक्तः । (उत्तरा० अध्य० २५ नियुक्ति गा० ४६०-६१-६२) 28/1 [124] अकसिणपवत्तयाणं, विरयाविरयाण एष खलु जुत्तो।
संसारपयणुकरणो, दव्वथए कूवदिटुंतो ॥१२२४॥ वृत्तिः-अकृत्स्नप्रवर्तकानां संयममधिकृत्य विरताविरतानां प्राणिनाम् एष खलु युक्तः स्वरूपेणैव संसारप्रतनुकरणः शुभानुबन्धात् 'द्रव्यस्तवः' तस्मिन् कूपदृष्टान्तोऽत्र प्रसिद्धकथानकगम्य इति गाथार्थः ॥१२२४॥ (पञ्चव०गा०१२२४) 28/4
[125] कति णं भंते ! भासज्जाया पण्णत्ता ? गोयमा ! चतारि भासज्जायां प० तं० सच्चमेगं भासज्जायं बितियं मोसं भासज्जातं तइयं सच्चामोसं भासज्जातं चउत्थं असच्चामोसं भासज्जातं, इच्चेइयाई भंते !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506