Book Title: Gyan Vinod
Author(s): Kanakvimal Muni
Publisher: Muktivimal Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४८]
॥ अथ श्रीसंभवनाथजिन स्तुतिः ॥
[ द्रुतविलंबित वृत्तम् ] चरणपायुगं प्रणमाम्यहं, तव भवोत्थिततापमलापहं । अमरकोटिभिरर्चितमादरा, दमद संभवनाथ गुणाम्बुधे ! ॥१॥ भवभयात् किल पान्तु जिनोत्तमा, मदनपर्वतभेदभिपद्रुमाः ।। गतरुजः क्षतनाशजरोद्भवा, असुमतां शिवशर्मकृतश्चमाम् ॥२॥ कुमतमत्तमतंगजमारणे, नयचित्तः समयोनखरायुधः । तव भवाम्बुनिधौ खलुमज्जता, प्रवहणं भविनां भयनाशनम् । ३॥ त्रिभुवने त्रिमुखस्त्रिकयोगिनां, कुरु तृतीयजिनेश्वरशासने । तनुमतांदुरितं दुरितारिका, हरतु यच्छतु कीर्तिशुभश्रियम् ॥४॥ ॥ अथ श्रीमत् पंन्यासप्रवर श्रीमुक्तिविमलजी।
॥ गणिकृत स्तुतिसंग्रहः । ॥ अथ पंचमी तिथि स्तुति ॥
[ शार्दूलविक्रीडितवृत्तम् ] नम्राखंडलमंडलैः कृतमहाजन्माभिषेकस्ततः,
सत्कल्याणकवासरेषु भविनां दत्तं सुखं शोभनं । सर्वाभीष्टसमूहदो जिनवरः श्रीनेमिनाथः सदा,
भूयात्केवलसिद्धये सुभविनां सत्पंचमीवासरे ॥१॥ क्षेमानां नवकं बभूव दिवसे चास्यां चतुर्विशतौ,
क्षेत्राणां दशके शुभानि नवति-९०-जातानि तीर्थेशिनाम् ।
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83