SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४८] ॥ अथ श्रीसंभवनाथजिन स्तुतिः ॥ [ द्रुतविलंबित वृत्तम् ] चरणपायुगं प्रणमाम्यहं, तव भवोत्थिततापमलापहं । अमरकोटिभिरर्चितमादरा, दमद संभवनाथ गुणाम्बुधे ! ॥१॥ भवभयात् किल पान्तु जिनोत्तमा, मदनपर्वतभेदभिपद्रुमाः ।। गतरुजः क्षतनाशजरोद्भवा, असुमतां शिवशर्मकृतश्चमाम् ॥२॥ कुमतमत्तमतंगजमारणे, नयचित्तः समयोनखरायुधः । तव भवाम्बुनिधौ खलुमज्जता, प्रवहणं भविनां भयनाशनम् । ३॥ त्रिभुवने त्रिमुखस्त्रिकयोगिनां, कुरु तृतीयजिनेश्वरशासने । तनुमतांदुरितं दुरितारिका, हरतु यच्छतु कीर्तिशुभश्रियम् ॥४॥ ॥ अथ श्रीमत् पंन्यासप्रवर श्रीमुक्तिविमलजी। ॥ गणिकृत स्तुतिसंग्रहः । ॥ अथ पंचमी तिथि स्तुति ॥ [ शार्दूलविक्रीडितवृत्तम् ] नम्राखंडलमंडलैः कृतमहाजन्माभिषेकस्ततः, सत्कल्याणकवासरेषु भविनां दत्तं सुखं शोभनं । सर्वाभीष्टसमूहदो जिनवरः श्रीनेमिनाथः सदा, भूयात्केवलसिद्धये सुभविनां सत्पंचमीवासरे ॥१॥ क्षेमानां नवकं बभूव दिवसे चास्यां चतुर्विशतौ, क्षेत्राणां दशके शुभानि नवति-९०-जातानि तीर्थेशिनाम् । For Private And Personal Use Only
SR No.020368
Book TitleGyan Vinod
Original Sutra AuthorN/A
AuthorKanakvimal Muni
PublisherMuktivimal Jain Granthmala
Publication Year1936
Total Pages83
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy