SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४७ ] ॥ अथ श्री पंडित लक्ष्मीविमलगणिकृत ॥ ॥ अथ श्री सिद्धचक्र स्तुति || [ स्रग्धरावृत्तम् ] श्री वीरो राजगेहे किल समवसृतो धर्मवार्ताभिधीता । तं न्तुं श्रेणिराजः सपरिकर इतस्तेन तस्याग्र उक्तम् || माहात्म्यं सैद्धचक्रं त्रिभुवनविततं ध्वस्त संसारकृछ्रं । स श्रीपालप्रबंध प्रभवत भविकाः सेवितुं तन्निशम्य ॥ १ ॥ अर्हद्रूपं विचालेऽनुपमगुणमयं सिद्धगच्छाधिनाथो पाध्यायाऽपस्त्यविम्बं हृदयसलिलजे पंडितैर्न्यस्यनीयम् ।। सम्यक्त्वं ज्ञानवाचंयमचरणतपो दिक्षु पश्चादिदिक्षु | ॐ ह्रीँभाजोऽस्मा लागणयत सुधियोविंशति तन्नवानाम् ॥ २ ॥ आचाम्लानां विधेयं दितदुरिततपो दग्धसंसारमूल माश्विने मासि चैत्रे प्रतिदिवसमसौ सादरं जैनसारः || श्रोतव्यश्वागमान्धिः स्वहितमुनिमुखात् सिद्धचक्राप्तपूर्व स्तत्र प्रोक्ता क्रिया या भवचयनिचितं ध्वंसयेत् सा च कर्म ॥३॥ संपूर्णेऽस्मिन्नविघ्ने तपसि भवभिदा चंद्रहासोपमाने, दीर्घ सूद्यापनं ये विदधति मुदिताः सिद्धचक्रार्चिनोहि || हंसारूढा विहिंसा विमलसुरपतिव्याप्तकीर्तिश्च तेषां, देवी चक्रेश्वरी त्वं कुरु गुरुमुदयं साधुलक्ष्मीप्सुकानाम् ||४||| For Private And Personal Use Only
SR No.020368
Book TitleGyan Vinod
Original Sutra AuthorN/A
AuthorKanakvimal Muni
PublisherMuktivimal Jain Granthmala
Publication Year1936
Total Pages83
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy