Book Title: Gyan Vinod
Author(s): Kanakvimal Muni
Publisher: Muktivimal Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४ ]
जातं सप्ततिसंयुतं शतयुगं - २७० -- कालत्रयोद्भावितं, तीर्थेशाः पृथुपंचमीसुदिवसे श्रेयः प्रदाः सन्तु ते ॥ २ ॥ अंगोपांगविचारचारुर चनाचातुर्यनीरान्विता,
प्रोद्यत्सन्नयभंगकल्पकलनाकल्लोलमालालया || सद्वाणीदकदर्शनोदितमनः सद्भव्यचक्रांचिता, सौभाग्योदय सद्गुणा विजयतां श्रीद्वादशांगीनदी || ३ ॥ स्वर्णाभाशुभ सिंहवाहनधरा सद्रूपसनिर्जितभ्राजन्निर्जरजातजातवनितारूपा सुरूपावरा । श्री नेमीशपदं सुमुक्तिविमलस्थानप्रदं सेवते, देव्यम्वाकृतपञ्चमी सुतपसां दद्यान्नृणां मंगलम् ॥ ४ ॥ अथ श्रीअष्टमीतिथि स्तुतिः [ शार्दूलविक्री डत्तवृत्तम् ]
श्रीमद्वीरजिनेश्वरेण कथितं श्रीगौतमाग्रे मुदा, भव्याये भवभीतिभेदनपरा आराधयन्त्यष्टमीम् । गछन्तो गतिमष्टमीं सुभविनः सिद्धाष्टसंसिद्धयो, जायन्ते सुखिनोऽष्टमी शुभतिथिर्जीयाज्जगत्यां सदा ॥ १ ॥ यद् घस्रे कुशलानि केवलिभृतां जातानि भूयांस्यपि, चात्रैकादश ११ भारते समभवन् ङिमानयुक्तं शतम् ११० । क्षेत्राणां दशके त्रिकालगुणिते जातं शतानां त्रयं, त्रिंशत्संयुतमष्टमी पृथुतिथौ तीर्थेश्वराः पातु वः || २ ||
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83