Book Title: Gurupad Puja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Shah

View full book text
Previous | Next

Page 91
________________ सर्वागमार्थविदखण्डितबोधगेह विद्यापुरस्थजनमङ्गलहेतुराद्यः । अद्यामरेन्द्रपुरवासमनुप्रपन्ना, शून्यं विभाति जगदिष्टगुरो ? समस्तम् ॥३॥ हे मूरिपुङ्गव ? विभो जनसंशयानां, छेत्ताऽधुना न सुलभः समतानिधानः । कं ज्ञानिनं समधिगम्य मनोभिलाषां, पूर्णीकरिष्यति वचःसुधया जनोऽयम् ॥४॥ विद्यावतां व्रतजुषां स्पृहणीयशीलः, शीलाङ्गभारवहनेऽतिधुरन्धरश्री:: अध्यात्ममण्डलविभावक आत्मनिष्टः, सुरीश बुद्धि जलधिः स्वदशां प्रयातः ॥ आनन्दमूर्तिरखिलागपसारवेदी, विज्ञातदर्शनमतोमतभेदभिन्नः । संप्राप्तपण्डितपदः कविराजराजः, सूरीशबुद्धिजलधिः स्वगति प्रपन्नः श्रीविरशासनमिदं रुचिरं विभाति, यद्वाग्विलासविभवेन सुविस्तृतेन । यत्पादपङ्कजरतिः शुभदा नराणां, मूरीश बुद्धिजलधिः स्वगति प्रयातः ॥७॥ हे सद्गुरो ! मतिसुधारक ? तावकीनं, पादारविन्दमतुलं सततं स्मरामि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122