Book Title: Gurupad Puja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Shah
View full book text
________________
निर्मूल्यात्मसमाधिना रिपुमणं स्वानन्दसौधस्थितः,
श्रीमान् बुद्धिपयोधिसूरिसविता काऽस्तंगतः संयतः॥८॥ शुद्धानन्दविधायकं भवभयक्षोभान्तकं पावनं,
मूरीशाजितसागरेण विहितं गुर्वष्टकं शोभनम् । थे शृण्वन्ति हृदि स्मरन्ति मनुजा नित्यं पवित्रात्मना,
तेषां सन्निधितामयन्ति विविधाः संपत्तयः शोभनाः ॥९॥
गुरुगुणगीतम्
कन्वाली.
महानन्दं निरानन्दं, निराकारं निराबाधम् । सुखाकारं चिदानन्दं, पदं शुद्धं सदाभीष्टम् । क्रियाकाण्डं समभ्यस्तं, तपस्तप्तं त्रिधा गुमम् । नरामरनाथसंगुकं, पदं मनसाऽपि नो क्लुप्तम् ! प्रभो ! बुद्धिसुधासिन्धो ? स्मरामि त्वत्पदाम्भोजम् ॥१॥ भजनमैकान्त्रिकं कान्वं, निरारम्मं मनानन्दप । विशाल लालितं तावत्-कृपासागर ? मुनीशेन । सदा सूरीन्द्रगुणनिष्ठ ? महायोमीन्द्रपदधारिन् ? प्रभो ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat ___www.umaragyanbhandar.com

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122