Book Title: Gurupad Puja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Shah

View full book text
Previous | Next

Page 103
________________ सर्वानर्थप्रभेदं शरणमुपगतानुद्धरन्तं समस्तान् , योगीन्द्रं बुद्धिवाद्धि भजतु भविगणः मूरिसाम्राज्यमाजम्॥६॥ विख्यातं दिक्षु सर्वास्वपि निजगुणतः शुद्धवृत्तिस्वभावं, सद्धर्मणोपपन्नं सुघटितसुकृतं सर्वतन्त्रस्वतन्त्रम् । शुद्धप्रेम्णो निशान्तं प्रशमित कलह क्रूरकर्मान्तकारं, योगीन्द्रं बुद्धिवादि भजतु भुविजनः मूरिसाम्राज्यमाजम।।७॥ दुर्बोधानीहतत्त्वान्यतिसुगमतया व्यावणोद्यः सुरवाय, दुर्बोधान्यान्मनुष्यान्विकसितनयनान्व्यातनोत्स्वीयशक्त्या । दुर्वादस्थान्समस्तानकुरुत सततं सत्यमार्गाधिरूढान् , योगीन्द्रं बुद्धिवाड़ि भजतु भुविजनः मूरिसाम्राज्यभाजम्।।८।। अजितसागरमूरिविनिर्मितं, स्वगुरुभक्तिरसेन शुभां गतिम् । कुमतिभूरुहकुअरमष्टकं, श्रुतिपथं कुरुते स तु वीक्षते ॥९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122