Book Title: Gurupad Puja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Shah
View full book text
________________
संसारोद्विग्नभावं कलिमलजडतां हापयन्तं स्वबुद्धया,
लोकानानन्दयन्तं प्रकृतिवशगतान् बुद्धिवद्धि नमामि ॥१॥ ध्यानारूढं सुनासं दृहतरविहितानन्यपद्मासनस्थं,
विज्ञानज्ञानसोदकनिधिमतलं छिन्नभावारिपाशम कारुण्याक्रान्तमूत्ति जनचयहृदयाभीष्टतत्त्वामरदूं,
योगीन्द्रं बुद्धिवाद्धि भजतु जनगणः मूरीसाम्राज्यमाजम्॥१॥ भोगाभोगोपकृत्यं शिवसुखहतकं सर्वदा वर्जयन्त,
शास्तारं वर्मसंस्थेन्द्रियतुरगगणं योगलब्ध्या सहेलम् । कामारिं कामजन्यां विविधमदकरी भावनां चोत्यजन्तं.
योगीन्द्र बुद्धिवादि भजतु जनगणः मुरीसाम्राज्यमाजम्॥२॥ वाराणस्यां वसन्तं विबुधजनगणं लब्धविद्याप्रसाद,
सन्तोषं प्रापयन्तं निरवधिममलज्ञानचन्द्रोपलेन । तं सर्वैः सर्ववृत्त्या सकलकलगुणप्राप्तये सेक्नीय;
योगीन्द्रं बुद्धिवादि भजतु जनगणः मूरिसाम्राज्यमाजम्॥४॥ नित्यानन्दप्रकाशं प्रमथितमदनं गीतनीतिप्रभाव
मज्ञानध्वान्तराशिं निजमतिरविणा नाशयन्तं जनानाम । ध्यानाध्वानं विशालं विदधतमनघं भरिभाग्योपसेव्यं,
योगीन्द्रं बुद्धिवार्दूि भजतु जनगणः सूरिसाम्राज्यभाजम् ।।५।। प्राणायामप्रवीणं प्रकटितविभवं सिद्धिसौधाघिरूलं, योगाङ्गज्ञानवित्तं प्रविदितसकलमत्नतत्त्वागमार्थम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122