Book Title: Gurupad Puja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Shah

View full book text
Previous | Next

Page 100
________________ ॥३॥ विद्यारत्नमहोदधि मुनिवरं निर्मानमोहक्रम, योगक्षेमसमानतां विदधतं स्वच्छक्रिये मानसे । जिज्ञासुश्रमशोषिणं नयवचःपीयूषसंसेचनात्, मूरिश्रीतबुद्धिसामरमुनिं वन्दे सदा योगिनम् ॥२॥ सच्छ्रद्धावनवीथिकावनधरं सौभाग्यसारपदं, हिंसाऽरण्यहताशनं कलिमलमध्वंसगङ्गाजलम् । उच्छिन्नान्तरवैरिवार मनघं दीव्यप्रभाभासुरं, मूरिश्रीकृतबुद्धिसागरमुनिं वन्दे सदा योगिनम् निर्मातारमनेकशासनविधि वक्तारमन्यप्रियं, दातारं सुखसंपदा प्रतिदिनं हर्तारमक्षेमताम् । त्रातारं विषमस्थितिप्रतिहतान् जेतारमक्षत्र, मूरिश्रीकृतबुद्धिसागरमुनि वन्दे सदा योगिनम् मान्यानामपि माननीयममलं तेजस्विभिः सेवितं, क्षुब्धानामपि चेतसि प्रकटयन्तं सत्यबोधं सदा । विज्ञानैकसुधाकरेण मनुजान्सन्तोषयन्तं भुवि, मूरिश्रीकृतबुद्धिसागरमुनि वन्दे सदा योगिनम् यत्पादाम्बुजदर्शनेन विपदो, नश्यन्ति भव्यात्मनां. सम्पत्तिश्च समुन्नति कलयति क्षेमाङ्कुराम्बुषदा । कीर्तिर्दिक्षु दशस्वपि प्रतिदिनं व्याप्नोल्यकालोद्गमाः मूरिश्रीवृतबुद्धिसागरमुनि वन्दे सदा योगिनम् ॥६॥ ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122