SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥३॥ विद्यारत्नमहोदधि मुनिवरं निर्मानमोहक्रम, योगक्षेमसमानतां विदधतं स्वच्छक्रिये मानसे । जिज्ञासुश्रमशोषिणं नयवचःपीयूषसंसेचनात्, मूरिश्रीतबुद्धिसामरमुनिं वन्दे सदा योगिनम् ॥२॥ सच्छ्रद्धावनवीथिकावनधरं सौभाग्यसारपदं, हिंसाऽरण्यहताशनं कलिमलमध्वंसगङ्गाजलम् । उच्छिन्नान्तरवैरिवार मनघं दीव्यप्रभाभासुरं, मूरिश्रीकृतबुद्धिसागरमुनिं वन्दे सदा योगिनम् निर्मातारमनेकशासनविधि वक्तारमन्यप्रियं, दातारं सुखसंपदा प्रतिदिनं हर्तारमक्षेमताम् । त्रातारं विषमस्थितिप्रतिहतान् जेतारमक्षत्र, मूरिश्रीकृतबुद्धिसागरमुनि वन्दे सदा योगिनम् मान्यानामपि माननीयममलं तेजस्विभिः सेवितं, क्षुब्धानामपि चेतसि प्रकटयन्तं सत्यबोधं सदा । विज्ञानैकसुधाकरेण मनुजान्सन्तोषयन्तं भुवि, मूरिश्रीकृतबुद्धिसागरमुनि वन्दे सदा योगिनम् यत्पादाम्बुजदर्शनेन विपदो, नश्यन्ति भव्यात्मनां. सम्पत्तिश्च समुन्नति कलयति क्षेमाङ्कुराम्बुषदा । कीर्तिर्दिक्षु दशस्वपि प्रतिदिनं व्याप्नोल्यकालोद्गमाः मूरिश्रीवृतबुद्धिसागरमुनि वन्दे सदा योगिनम् ॥६॥ ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034839
Book TitleGurupad Puja
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherShamaldas Tuljaram Shah
Publication Year1926
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy