________________
यन्मूर्तिहदि भाविता जनयते माङ्गल्यमालां शुभा, दुर्वारोऽरिगणः प्रशाम्यति महासंसारदुःखप्रदः निर्वाणं निजभावतोऽपि विधिना सान्निध्य मापद्यते, मूरिश्रीकृतबुद्धिसागर मुनि वन्दे सदा योगिनम् ॥७॥ सद्वचनामृतसेवधि निरवधि मोदं सदा विभ्रतं, कैवल्यं कलयन्तमात्ममुखदं तत्त्वाऽवधानेन वै। दीनानुद्धारयन्तमत्र पतितान्संसारगर्त क्षणाद् बुद्धिक्षीरनिधिं स्मरामि सततं मूरीश्वरं योगिनम् in सर्वापत्तिपयोधर प्रतिहतौ वातप्रकाण्डं महद्. दुष्कर्मारिसमूहमर्दनविभु क्षेमङ्करं सर्वदा । सद्गुर्वष्टकमेतदिष्ठसदनं संपद्यतां सर्वदं, मरीशाजितसागरेण विहितं त्रैलोक्यसंत्रायकम् ॥९॥
सद्गुरुस्मरणाष्टकम्
स्रग्धरावृत्तम्सद्भावेनोपपन्नं क्रमगुणनिधितां भावयन्तं समानां, लोकेषु ख्यापयन्तं धृतिशमनिवहं चेतसा चिन्तयन्तम् । .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com