SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८८ सारं सारस्वतं यो मनसि कलितवानक्षतं शुद्धबुद्धया, न्यायं नव्याऽनवीन स्मृतिविषयम (लं) रं चत्रिवानेकभावः । वेदान्तं वेदसारं भजनपदतया व्यावृणोदक्षतार्थ. बुद्धयन्धि सूरिव स्मरत भविजनः सद्गुरुं दीव्यरूपम् ॥ ७॥ भूतानां भूरिभाग्याद् गुरुगुणनिलयं यं धरन्ती धरित्री, रत्नाढ्या कोर्त्तिते जनहृदयहरं कल्पवल्लीप्रभावम् । दैवं सर्ग प्रपन्नस्तदखिलजनताऽभाग्यमेवाधुनाऽसौ. बुद्ध्यधि सूरीवर्यं स्मरत भविजनाः ? सद्गुरुं दीव्यरूपम् ॥८॥ मूरीशेनाजितेन प्रविहितमनघं स्तोत्रमेतद्गुरूणां, श्रीशान्तिक्षेमसौधं जननमरणहं दुःखदारिद्र्यहारि । श्रुत्वा ये धारयन्ते निजहृदि विशदान् सर्वशमकमूलान्, तेषां सर्वात्मसिद्धिर्भजति शुभगुणान् पाश्वभावं स्वभावात् ॥ ९ ॥ ३५ गुरुगुणाष्टकम्. आत्मध्यानपरायणं निजगुणान्संशोधयन्तं सदा, ज्ञानानन्दमहालयं श्रितजनक्षेमङ्करं शङ्करम् । हेयाऽहेयविवेकरत्नजलधिं सत्यव्रतक्षेत्रकं, मूरिश्रीवृतबुद्धिसागरमुनिं बन्दे सदा योगिनम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com ॥१॥
SR No.034839
Book TitleGurupad Puja
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherShamaldas Tuljaram Shah
Publication Year1926
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy