SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८७ अव्यक्तार्थप्रबोधं विमथितमदनं धर्मतश्वमदानं, विद्यारण्याम्बुधारां समधिगतसुखं साधितार्थप्रमाणम् । सच्चित्तानन्दगेहं जननमृतिहरं मृत्युपारं प्रयातं, बुद्धयब्धि सूरिवर्यं स्मरत भविजनाः ! सद्गुरुं दिव्यरूपम् ||२|| रे रे ! भव्यात्मलोकाः ? श्रयत पदयुगं यस्य सिद्धान्तभाजः । मोक्षस्वर्गार्थदायं विविधसुखमयं सर्वसंपत्तिराजः । छिन्नाऽनर्थप्रतानं कविकुलतिलकं भूरिलोकगीतं, बुद्धधिसूवि स्मरत भविजनाः ? सद्गुरुं दीव्यरूपम् ॥३॥ श्रीमद्विद्या पुरस्था नरयुवतिगणाः कीर्त्तिपीयूषसारं, पीत्वा पीत्वा निकामं सुखरतिमगमन् दिक्षु लोकाश्च यस्य; लोकालोकप्रभावं सदतुलविभवं सिद्धिशर्मैकधाम, बुद्धयन्धि सूरिव स्मरत भविजनाः सद्गुरुं दीव्यरूपम्॥४॥ गीता गीतार्थयुक्ता श्रितनिगमनया येन सा कृष्णगीता, fasaण सारा विलसति वसुधामण्डले मोदमाला । योगाङ्गज्ञानवित्ता सुरचितघटना भिन्नकर्मप्रभावा, बुद्धयन्धि सूरिवर्यं स्मरत भबिजनाः सद्गुरुं दीव्यरूपम् ॥ ५ ॥ दर्श दर्श प्रभावं भवभयहरं यस्य सूरीश्वरस्य, श्रावं श्रावं यदीयां भजनविरंचनां निर्ममत्वार्थबोधम् । स्मारं स्मारं च शैलीं गुणगणविदितां तुष्टिमन्तः समस्ता, - बुद्धयधिसूविर्ये स्मरत भविजनाः सद्गुरुं दीव्यरूपम्॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034839
Book TitleGurupad Puja
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherShamaldas Tuljaram Shah
Publication Year1926
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy