SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विशदभूतिमाँल्लौकिको गणो, तवगुरो ? वचःसंपदा सदा; तदपि तावकं दर्शनं वरं,नहि जनः प्रभो ? विस्मरत्यहो ? ॥६॥ मधुमतीजनक्षेमदायक ? विविधतत्वतो मीतगायक । विगबमन्युना संघपालक ? वरगुरो ? शुभं दर्शनं तव ? ॥७॥ भवति शोभनस्त्वद्रतोजनो-निखिल सिद्धिमान् दुर्मतास्तथा ? परमभावतः प्रेमभाजन ? वितर दर्शनं बुद्धिवारिधे ? ॥८॥ भवारण्ये भ्रान्ता-जननमरणत्रातविधुराः, __ अनेके संयाता,-ध्रवपदमखण्डात्मविभवाः । अयं ते सद्भावः समजनि महामोदजनक इदानीं स्वर्यातः किमु गुरुवर ? क्षेमसदन ? ॥९॥ अजितसागरः मूरिरष्टकं, गुरुगुणप्रियः पावनं वरम् । श्रुतिपथं जना ये प्रकुर्वते, विहितवानलं ते शुभान्विताः ॥१०॥ ३४ श्रीसद्गुरुस्मरणम्. स्रग्धरात्तम्श्रीमन्तं ज्ञानवन्तं विशदमतिमतां संमतं चारुमूर्ति, सौभाग्यैकप्रधानं प्रवरसुखपदं सर्वशास्त्रप्रवीणम् । शुद्धानन्दमकाशं विबुधजनवरं कर्मभूमीरवनित्रं, बुद्धयब्धि सुरिवर्य स्मरत भविजनाः ? सद्गुरुं दिव्यरूपम् ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034839
Book TitleGurupad Puja
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherShamaldas Tuljaram Shah
Publication Year1926
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy