SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सुधासारां भववाणी, कृष्णगोतामयीं पीत्वा; असकृच्छमणोऽऽगारं, प्रयाताः संमृतेः पारम् । विशुद्धं चित्रचारित्रं, त्वदीयं सिद्धसुखमित्रम् । अजितमूरिकृतं स्तोत्रं सदा बुद्धिमदं भवतु. ॥ प्रभो ? १० ॥ गुरुविरहाष्टकम् ललित छन्द. भवभयात्तिहं ते पदाम्बुजं, भुवि मुदुर्लभं मूरिपुङ्गच । गुरुकृपानिधे बुद्धिवारिधे ? वितर दर्शनं कामदं वरम् ॥१॥ म्मरणमुत्कटं ते मुनीश्वर ? मोक्षशर्मदं भक्तवल्लभ ? वरद ? विश्वतस्तारकोत्तम ? वितर दर्शनं कामदं वरम् ॥२॥ कलिमलापहं भद्रकीर्तनं, तव विभो ?क्षितौ क्षीणकर्मणः । श्रुतमहोदधे स्तच्च वेदक ? वितर दर्शनं बुद्धि वारिधे ? ॥३॥ नव विभुतयः सर्वतः स्थिता-पतिमतां मनःसद्मनि प्रभो ? कलयितुं न कोऽप्यरित ताःक्षमो,-वितर दर्शनं बुद्धिवारिधे?॥४॥ तव समाधिना नाथ : केवलं, शयनमकिनो दुर्भगाःखलु; विधिवशादिदं जातमक्षप, वित्तर दर्शनं बुद्धिवारिधे ? ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034839
Book TitleGurupad Puja
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherShamaldas Tuljaram Shah
Publication Year1926
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy