Book Title: Gurupad Puja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Shah
View full book text
________________
विशदभूतिमाँल्लौकिको गणो, तवगुरो ? वचःसंपदा सदा; तदपि तावकं दर्शनं वरं,नहि जनः प्रभो ? विस्मरत्यहो ? ॥६॥ मधुमतीजनक्षेमदायक ? विविधतत्वतो मीतगायक । विगबमन्युना संघपालक ? वरगुरो ? शुभं दर्शनं तव ? ॥७॥ भवति शोभनस्त्वद्रतोजनो-निखिल सिद्धिमान् दुर्मतास्तथा ? परमभावतः प्रेमभाजन ? वितर दर्शनं बुद्धिवारिधे ? ॥८॥ भवारण्ये भ्रान्ता-जननमरणत्रातविधुराः, __ अनेके संयाता,-ध्रवपदमखण्डात्मविभवाः । अयं ते सद्भावः समजनि महामोदजनक
इदानीं स्वर्यातः किमु गुरुवर ? क्षेमसदन ? ॥९॥ अजितसागरः मूरिरष्टकं, गुरुगुणप्रियः पावनं वरम् । श्रुतिपथं जना ये प्रकुर्वते, विहितवानलं ते शुभान्विताः ॥१०॥
३४
श्रीसद्गुरुस्मरणम्.
स्रग्धरात्तम्श्रीमन्तं ज्ञानवन्तं विशदमतिमतां संमतं चारुमूर्ति,
सौभाग्यैकप्रधानं प्रवरसुखपदं सर्वशास्त्रप्रवीणम् । शुद्धानन्दमकाशं विबुधजनवरं कर्मभूमीरवनित्रं, बुद्धयब्धि सुरिवर्य स्मरत भविजनाः ? सद्गुरुं दिव्यरूपम् ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122