Book Title: Gurupad Puja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Shah

View full book text
Previous | Next

Page 95
________________ कुबोधारे ? विनोहारे ? भवभ्रान्तिक्रमच्छिन्न ? रचिततत्त्वाकरग्रन्थ ? समागमसारनिर्मन्थ ? परापरभेदतात्यागिन् ? निरंजन देवतारागिन् ? प्रभो ॥३॥ क्षमाधारिन् ? गुणाचारिन् ? प्रतापिन् ? बालब्रह्मचारिन ? महायोगिन् ? पराभासिन् ? सुभाषितसाररसधारिन् ? धराधीशमजापक्षिन् ? विपक्षारिक्षयाकारिन् ? प्रभो ॥४॥ मणीमोति लल्लुवाडी, सुरागी वीरचन्द्रश्च; गुणानन्दे रता मोहन-जिवनमुख्या महाभक्ताः। कृतार्थ मन्यते जन्म, स्वकीयं सर्वदाभत्त्या ? प्रभो ॥५॥ जगज्जीवास्त्वनेकेऽपि, भवराणीसुधासिक्ताः, भवापत्ति क्षणात्तीर्त्ता, महानन्दालये रक्ताः; कृताः केऽपि त्वया मुक्ता-महामारीभयाद्भक्ताः. प्रभो ॥६॥ मधुपुर्यां जिनाधीश-महासौधान्तिके रम्यम् । सुघण्टाकर्णवीरस्य, निकामं मन्दिरं शुभ्रम् । विभान्ति प्रेमसंबद्धाः, स्वपरपक्षाश्रिता लोकाः प्रभो ॥७॥ कियन्तो देशवासिनः, समासाद्य प्रकटबोधम्, भवच्चरणाम्बुजासन्नाः, महासंसारपारीणाः । विभान्त्रि प्रेमसंबद्धाः स्वपरपक्षाश्रिता लोकाः ? प्रभो ॥ ८ ॥ जननमरणापहो लोके, त्वदन्यो दृश्यते नैव: इदानीं कं गमिष्यामि ? शरण्यं तत्त्वजिज्ञासुमुनीनां मण्डलं शून्य, विभाति त्वद्विभाहीनम् ? प्रभो ॥९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122