Book Title: Gurupad Puja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Shah

View full book text
Previous | Next

Page 96
________________ सुधासारां भववाणी, कृष्णगोतामयीं पीत्वा; असकृच्छमणोऽऽगारं, प्रयाताः संमृतेः पारम् । विशुद्धं चित्रचारित्रं, त्वदीयं सिद्धसुखमित्रम् । अजितमूरिकृतं स्तोत्रं सदा बुद्धिमदं भवतु. ॥ प्रभो ? १० ॥ गुरुविरहाष्टकम् ललित छन्द. भवभयात्तिहं ते पदाम्बुजं, भुवि मुदुर्लभं मूरिपुङ्गच । गुरुकृपानिधे बुद्धिवारिधे ? वितर दर्शनं कामदं वरम् ॥१॥ म्मरणमुत्कटं ते मुनीश्वर ? मोक्षशर्मदं भक्तवल्लभ ? वरद ? विश्वतस्तारकोत्तम ? वितर दर्शनं कामदं वरम् ॥२॥ कलिमलापहं भद्रकीर्तनं, तव विभो ?क्षितौ क्षीणकर्मणः । श्रुतमहोदधे स्तच्च वेदक ? वितर दर्शनं बुद्धि वारिधे ? ॥३॥ नव विभुतयः सर्वतः स्थिता-पतिमतां मनःसद्मनि प्रभो ? कलयितुं न कोऽप्यरित ताःक्षमो,-वितर दर्शनं बुद्धिवारिधे?॥४॥ तव समाधिना नाथ : केवलं, शयनमकिनो दुर्भगाःखलु; विधिवशादिदं जातमक्षप, वित्तर दर्शनं बुद्धिवारिधे ? ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122