SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सर्वागमार्थविदखण्डितबोधगेह विद्यापुरस्थजनमङ्गलहेतुराद्यः । अद्यामरेन्द्रपुरवासमनुप्रपन्ना, शून्यं विभाति जगदिष्टगुरो ? समस्तम् ॥३॥ हे मूरिपुङ्गव ? विभो जनसंशयानां, छेत्ताऽधुना न सुलभः समतानिधानः । कं ज्ञानिनं समधिगम्य मनोभिलाषां, पूर्णीकरिष्यति वचःसुधया जनोऽयम् ॥४॥ विद्यावतां व्रतजुषां स्पृहणीयशीलः, शीलाङ्गभारवहनेऽतिधुरन्धरश्री:: अध्यात्ममण्डलविभावक आत्मनिष्टः, सुरीश बुद्धि जलधिः स्वदशां प्रयातः ॥ आनन्दमूर्तिरखिलागपसारवेदी, विज्ञातदर्शनमतोमतभेदभिन्नः । संप्राप्तपण्डितपदः कविराजराजः, सूरीशबुद्धिजलधिः स्वगति प्रपन्नः श्रीविरशासनमिदं रुचिरं विभाति, यद्वाग्विलासविभवेन सुविस्तृतेन । यत्पादपङ्कजरतिः शुभदा नराणां, मूरीश बुद्धिजलधिः स्वगति प्रयातः ॥७॥ हे सद्गुरो ! मतिसुधारक ? तावकीनं, पादारविन्दमतुलं सततं स्मरामि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034839
Book TitleGurupad Puja
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherShamaldas Tuljaram Shah
Publication Year1926
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy