Book Title: Gunkittva Shodshika
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ १०२ अनुसन्धान- ५६ सार्वधातुक इति किं ? निनेजः । उपधाया इति किं ? जुहवानि, अजुहवम् । बहुलं छन्दसीति वक्तव्यं जुजोषदिति यथा स्यात् ॥२॥ भूसुवोस्तिड्युतो वृद्धि-र्लुकि हलि सार्वधातुके । विभाषोर्णोर्गुणोऽपृक्ते, न क्ङिति क्वचनाऽपि हि ॥३॥ व्याख्या : भूसुवोस्तिङि इति । नो इति वर्त्तते । ततश्चाऽयमर्थःभूसुवो इत्येतयोः तिङि सार्वधातुके गुणो न भवति । अभूत्, अभूः, अभूवं, सुवै, सुवावहै, सुवामहै । सूतेर्लुग्विकरणस्येदं ग्रहणं, सुवति-सूवत्योर्विकरणेन तिडो व्यवधानात् । विकरणस्यैव च ङित्त्वाद् गुणाभावः सिद्धः । तिङ्ग्रहणं विकरणव्युदासार्थं, तेन तत्र गुणो भवत्येव यथा भवति । सार्वधातुक इत्येवव्यतिभविषीष्ट । लिङाशिषीत्यार्द्धधातुकसंज्ञत्वाद् गुणो वृत्तः । अथ बोभवीति यङ्लुकि गुणप्रतिषेधः कस्मात् न भवति, ज्ञापकाद्, यदयं बोभूत्विति गुणाभावार्थं निपातनं करोति ।' यदि यङ्लुक्यपीदं भूसुवोस्तिडीति प्रावर्त्तिष्यत् तदा गुणाभावार्थं बोभूत्विति निपातनं नाऽकरिष्यत्, तत्तु कृतं तेन यङ्लुकि गुणः सिद्धः । प्राप्तमेव प्रतिषिध्यत इति वचनाद् नाऽभ्यस्तस्येत्यनुवर्त्तनाद्वाऽभ्यस्तस्य न गुणप्रतिषेधः । उतो वृद्धिर्लुकि हलीति [७/३/१८९] । पितीत्यनुवर्त्तते । इदमपि प्राप्तगुणे प्रतिषेधार्थम् । उकारान्तस्याऽङ्गस्य वृद्धिर्भवति लुकि सति हलादौ पिति सार्वधातुके । यौति, यौषि, यौमि, नौति, नौषि, नौमि, स्तौति, स्तौषि, स्तौमि । उत इति किं ? एति, एषि, एमि । लुकि इति किं ? सुनोति, सुनोषि, सुनोमि । हलीति किं ? यवानि, रवाणि । पितीत्येव - युतः, रुतः । अपि स्तुयाद्राजानं इत्यत्र हि ङित् पिन्न भवति, पिच्च ङिन्न भवतीति प्रतिषेधाद् वृद्धेरभावः । अत्राऽयं भावस्तिपः पित्त्वाद् वृद्धौ प्राप्तायां यासुटो ङित्वेन सा प्रतिषिध्यते । ननु लिङो ङित्त्वात् तदादेशेषु स्थानिवद्भावेन तिङां ङित्त्वादेव वृद्धेरभावः सिद्धस्तत्किमर्थमिदमुच्यते ? मैवं, यासुट एव ङित्करणात् ज्ञायते लाश्रितं ङित्त्वं लादेशेषु न प्रवर्त्तते । यदि हि समुदाये ' स्थानिवद्' [ १/४/१६] भावेन ङित्कार्यमभविष्यत् तदा यासुटो ङित्त्वं न व्यधास्यत् । विहितं च तत् ज्ञापयति १. भूसुवोस्तिङि - ७/३/८८ ३. यासुट् परस्मैपदेषूदात्तो ङिच्च - २. दाधर्ति-दर्धर्षि- बोभूतु० ७/४/६५ ३/४/१०३

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35