Book Title: Gunkittva Shodshika
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
ओगस्ट २०११
रेफित्वा, गोफित्वा । “रलो व्युपधादि' त्यपि [ १ / २ / २६] विकल्पोऽत्र न भवति, नोपधाग्रहण-सामर्थ्यादिति स्थित "मित्युक्तं कृष्णेन । तत्र नोपधाग्रहणस्य कीदृशं सामर्थ्यं ? किं रलो व्युपधेति सर्वत्र नोपधाऽनोपधयोरविशेषेण कित्त्वप्राप्ते इदमारभ्यते ?, येन सिद्धे सत्यारम्भो नियमार्थः इति सामर्थ्यं स्यात् ? यतो नोपधग्रहणेनैव व्युपधत्वस्य व्यवहितत्वाद् रलो व्युपधेति विकल्पस्य सर्वथा बाधितत्वाद् व्यर्थ-मेवेदम् । अत एवाऽभिन्नविषयत्वात् व्युपधाभावेऽपि 'श्रथित्वा, श्रन्थित्वे'-त्युदाह्रियते । अत एव भाष्यकृद्भगवता बाध्यबाधकभावोऽपि नाऽऽविश्चक्रे। तेन सामर्थ्यान्तराभावाद् रिफित्वा, रेफित्वा, गुफित्वा, गोफित्वेति विकल्पेन भाव्यं, तथा चार्फित्वेति प्रत्युदाहर्तुं युज्यते । तथा तु नो प्रत्युदाहृतं वामनाचार्येण । तेन तदभिप्रायं सम्यग् नावसीयते । हैमधातुपारायणे रिफत् कथन-युद्ध-हिंसा-दानेषु [सिद्ध. धा. १३७६ ] - रिफति, रिरेफ, रेफिता, रिफितः, न्युपान्त्य इति व्यावृत्तिबलात्, ऋत्तृषमृषेति [ सिद्ध. ४ / ३ / २४] वौ व्यञ्जनादेरिति [सिद्ध. ४/३/२५] च वा कित्त्वाभावे क्त्वेति [सिद्ध. ४/३/२९] नित्यमकित्त्वे रेफित्वेत्युक्तं तदपि विचार्यमाणं विशीर्यते । थफान्तादिति किं ? संस्रित्वा, ध्वंसित्वा ।
वञ्चिलुञ्चिऋतश्चाऽपि इति वञ्चि लुञ्चि ऋत इत्येतेभ्यः परे क्त्वाप्रत्ययः सेड् वा किद् भवति । वचित्वा, वञ्चित्वा, लुचित्वा, लुञ्चित्वा, ऋतित्वा, अर्तित्वा । ‘ऋतेरीयङ्' [३/१/२९]आर्द्धधातुके विकल्पितः, स यत्र पक्षे नाऽस्ति तत्रेदमुदाहरणम् । सेडित्येव - वक्त्वा ।
I
काश्यपस्य तृषेर्मृषेः ॥१३॥
११३
कृशो हलादेर्व्युपधा-द्रलन्तात् संस्तथैव च ।
अतिदेश- क्ङितः प्रोक्ताः सुबोधा उपदेशिकाः ॥१४॥ व्याख्या :- कृश इति काश्यपस्याऽऽचार्यस्य मतेन तृषेर्मृषेः कृशश्च
परः सेट् क्त्वाप्रत्ययो वा किद् भवति । तृषित्वा, तर्षित्वा, मृषित्वा, मर्षित्वा, कृशित्वा, कर्शित्वा । काश्यपग्रहणं पूजार्थम् । वेत्येव वर्त्तते ।
हलादेर्व्युपधाद्रलन्तात् संस्तथैव चेति । उश्च इश्च वी, वी उपधे
२. आयादय आर्धधातुकेवा
३/१/३१
१. वञ्चिलुञ्च्यृतश्च - १/२/२४ ३. तृषिमृषिकृशेः काश्यपस्य
१/२/२५

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35