Book Title: Gunkittva Shodshika
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 19
________________ ११४ अनुसन्धान-५६ यस्य धातुगणस्य स व्युपधः, तस्मादुकारोपधादिकारोपधाच्च धातोर्हलादेः रलन्तात् परः संश्च क्त्वा च सेटौ कितौ भवतो वा । द्युतित्वा, द्योतित्वा, दिद्युतिषति, दिद्योतिषति, लिखित्वा, लेखित्वा, लिलिखिषति, लिलेखिषति । रल इति किं? देवित्वा, दिदेविषति । व्युपधादिति किं ? वर्त्तित्वा, विवर्तिषति । हलादेरिति किं ? एषित्वा, एषिषिषति । सेडित्येव- भुक्त्वा, बुभुक्षते । अतिदेशक्डिन्तः प्रोक्ता इति स्वरूपेण(णाऽ?)क्ङितोऽपि सन्तः अतिदेशेन तद्वत्करणेन क्ङित्कार्यभाक्त्वेन क्ङितः अतिदेशक्ङितः प्रोक्ताः- पूर्वं प्रतिपादिताः । सुबोधा उपदेशिका इति उपदेशपाठः तत्र भवाः उपदेशिकाः क्त्वादयः सुबोधाः- सुखज्ञेयाः ॥१४॥ सुबोधा इत्युक्तं तदेवाऽपवादविषयं प्रदर्शनेन स्पष्टयति न क्त्वा सेट्क इत्यादिना सार्द्धश्लोकेन - न क्त्वा सेट्कस्तथा निष्ठा, धृष्शीभ्यां स्विन्मिदिक्ष्विदः । मृषस्तितिक्षावचनात्, तथा भावादिकर्मणोः ॥१५॥ उदुपान्त्याद् विकल्पेन, तथा पूङः कितौ मुनेः । व्याख्या :- न क्त्वा सेटक इति सह इटा वर्त्तते यः स सेटकः । सेट्कः क्वाप्रत्ययः किन्न भवति ।२ देवित्वा, सेवित्वा, वर्त्तित्वा । सेट्क इति किं ? कृत्वा, धृत्वा । क्त्वाग्रहणं किं ? जिगृहीतिः, उपस्निहितिः, निकुचितः । धृष्शीङ्भ्यां स्विन्मिदिक्ष्विद इत्येतेभ्यः परा- धृषादिपरा निष्ठा किन्न भवति । तथेति सेट्का निष्ठा 'क्तक्तवतू' [१/१/२५] रूपा किन्न भवति । धृष्- प्रधर्षितः, प्रधर्षितवान् । शीङ्- शयितः, शयितवान् । स्विदिप्रस्वेदितः, प्रस्वेदितवान् । [मिदि-] प्रमेदितः, प्रमेदितवान् । [क्ष्विदि-] प्रक्ष्वेदितः, प्रक्ष्वेदितवान् । सेडित्येव- स्विन्नः, स्विन्नवान् । स्विदादीनां 'आदितश्चे' [७/२/१६]ति निष्ठायामिट प्रतिषिध्यते । 'विभाषा भावादिकर्मणो'रिति पक्षे [७/२/१७] इडनुज्ञायते स विषयः कित्त्वप्रतिषेधस्य । १. रलो व्युपधाद्धलादेः सँश्च - १/२/२६ २. न क्त्वा सेट- १/२/१८ ३. निष्ठा शीस्विदिमिदिक्ष्विदिधृषः - १/२/१९

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35