Book Title: Dashvaikalaik Nandi Uvavai
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ श्रीजैन सिद्धान्त - स्वाध्यायमाला. नेवन्नेहिं परिग्गहं परिगिण्हन्ते वि अन्ने न समणुज्जाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं समणुजाणामि, तस्स भन्ते । पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि । पञ्चमे भन्ते ! महत्वए उवडिओ मि सव्वाओ परिग्गहाओ बेरमणं ।। ५ ॥ अहावरे छट्ठे भन्ते ! वए राइभोअणाओ वेरमणं । सव्वं भन्ते ! राइभोयणं पच्चक्खामि । से असणं वा, पाणं वा, खाइमं वा, साइमं वा । नेव सयं राई भुंजिज्जा, नेत्र राई भुंजिज्जा, नेवन्नेहिं राई भुंजा विज्जा, तई भुंजतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणाबि । तस्स भन्ते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छड्डे भंते! वए उवडिओ मि सव्वाओ राइभोअणाओ वेरमण || ६ | इच्चेयाईं पंचमहवयाई राइभोअणवेरमणछट्ठाई अत्तिहियट्टियाए उवसंपज्जित्ता णं विहरामि ॥ सेभिक्खू वा, भिक्खुणी वा, संजय विरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, ओवा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से पुढविं वा, भित्तिं वा, सिलं वा, लेलुं वा, ससरक्खं वा कार्य, ससरक्खं वा बत्थे, हत्थेण वा पाएण वा, कट्ठेण किलिंचेण वा, अंगुलियाए वा, सिलागाए वा, सिलागहत्थेण वा न आलिहिज्जा, न विलिहिज्जा, न घट्टिज्जा, न भिंदिज्जा, अन्नं न आलिहाविजा, न विलिहाविज्जा, न घटाविज्जा, न भिंदाविज्जा, अन्नं आलिहतं वा, विलितं वा, घतं वा, भिंत वा न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि तस्स । भंते ! पडिक्कमामि जिंदामि गरिहामि अपाण होसरामि ॥ १ ॥ सेभिक्खू वा, भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से उदगं वा, ओसं वा, हिमं वा, महियं वा, करगं वा, हरिगणुगं वा, सुद्धोदगं वा, उदउल्लं वा वत्थं, ससिणिद्धं वा कार्य, ससिद्धिं वा वत्थं न आमुसिञ्जा, न संफुसिज्जा, न आवीलिज्जा, न पवीलिज्जा, न अक्खोडिज्जा, न पक्खोडिज्जा, न आयाविजा, न पयाविज्जा, अन्ने न आमुसाविज्जा, न संफुसाविज्जा, न आवीलाविज्जा, न पवीलाविज्जा, न अक्खोविजा, न पक्खोडाविज्जा, न आयाविज्जा, न पयाविज्जा, अन्नं आमुतं वा, संफुसंतं वा, आवलंत वा, पवीतं वा अक्खोडंतं वा, पक्खोडतं वा, आयावन्तं वा, पयावन्तं वा . न समणुजाणिज्जा, जावज्जीवाए, तिविहं तिविहेणं मणेणं वायाए काएणं न करोमि न कारवेमि करं तं पि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि ||२॥ सेभिक्खू वा, भिक्खुणी वा, संजयविश्यपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से अगणिं वा, इंगालं वा, मुम्मुरं वा, अचिं वा, जालं वा, अलायं वां सुद्धागणिं वा, उक्कं वा, न उजिजा, न घट्टिजा, न भिंदिज्जा, न उज्जालिज्जा, न पज्जालिज्जा, न निव्वाविज्जा, अन्नं न उज्जाविज्जा, न घटाविज्जा, न भिंदाविज्जा, न

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50