Book Title: Dashvaikalaik Nandi Uvavai
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
श्रीदसवैकालिकसूत्र- अट्ठमाध्ययनम्
॥ अह आयारयणिही अट्टममज्झयणं ॥
॥
॥
॥
1
॥
६ ॥
आयारपणिहिं लधुं, जहा काय भिक्खुणा । तं मे उदाहरिस्सामि, आणुपुवि सुणेह मे पुढविदगअगणिमारुअ, तणरुक्खस्स वीयगा । तसा अ पाणा जीव त्ति, इइ वृत्तं महेसिणा तेसिं अच्छणजोएण, निचं होअब्वयं सिआ । मणसा कायवक्केण, एवं हवइ संजए पुढविं भित्तिंसिलं लेलं, नेव भिंदे न संलिहे । तिविहेण करणजोएण, संजए सुसमाहिए सुद्धपुढवीं न निसीए, ससरक्खम्मि अ आसणे । पमज्जित्तु निसीइजा, जाइत्ता जस्स उग्गहं सीओदगं न सेविजा, सिलावुटुं हिमाणि अ । उसिणोदधं तचफासुओं, पडिगाहिज्ज संजए ॥ उदउल्लं अप्पणी कार्य, नेव पुंछे न संलिहे । समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ॥ गलं अणि अच, अलायं वा सजोइअं । न उंजिज्जा न घट्टिज्जा, नो णं निव्वावए मुणी ॥ तालिअंटेण पत्तेण, साहाए विहुयणेण वा । न वीइज्ज अप्पणो कार्य, वाहिरं वा वि पुग्गलं तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सह । आमगं विविहं बीअं, मणसा वि ण पत्थर गणेसु न चिट्टिज्जा, वीएसु हरिएसु वा । उदगम्मि तहा निश्च्चं, उत्तिंगपणगेसु वा तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सबभूएसु, पासेज्ज विविहं जगं अट्ठ सहुमाड़ पेहाए, जाई जाणित्तु संजए । दयाहिगारी भूएस, आस चिट्ठ सहि वा
७ ॥
८ ॥
॥
॥
॥
॥
॥
(१९)
॥
१ ॥
२ ॥
३ ॥
४ ॥
५ ॥
९ ॥
१० ॥
११ ॥
१२ ॥
१३ ॥
१४ ॥
१५ ॥
।
॥
१६ ॥
संथारं अदुवासणं ॥
१७ ॥
१८ ॥
कराई अट्ठ सुहुमाई, जाई पुच्छिज्ज संजए। इमाई ताइं मेहावी, आइक्खिज्ज विअक्खणो ॥ सिणेहं पुप्फमुहुमं च, पाणुचिंग एहेव य पणगं बीअ हरिअं च, अंडसुहुमं च अट्टमं एवमेआणि जाणित्ता, सद्यभावेण संजए । अप्पमत्तो जए निचं, सर्व्वािदिअसमाहिए || धुवं च पडिले हिज्जा, जोगसा पायकंबलं । सिज्जमुच्चारभूमिं च उच्चारं पासवणं, खेलं सिंघाणजल्लिअ । फासुअं पडिले हित्ता, परिट्ठाविज्ज संजय ॥ पविसित्तु परागारं, पाणट्ठा भोअणस्स वा । जयं चिट्ठे मिअं भासे, न य रुवेसु मणं करे ।। १९ ।। बहु सुणेड़ कण्णेहिं, बहुं अच्छीहि पिच्छइ । न य दिट्ठे सुअं सव्वं भिक्खू अक्खाउमरिहइ || २० || सुअवा जड़ वा दिट्ठे, न लविजोवधाइअं । न य केण उवाएणं, गिहिजोगं समायरे || २१ || निट्ठाणं रसनीज्जूढ, भदगं पावगं ति वा । पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निद्दिसे ॥ २२ ॥ न य भोअणम्मि गिद्धो, चरे उंछं अयंपिरो । अफासुंअं न मुजीज्जा, कीअमुद्दे सिअहडं || २३ || सनिहीं च न कुव्विज्जा, अणुमायं पि संजए । भुहाजीवी असंबद्धे, हविज्ज जगनिस्सिए || २४ ॥ लहवित्ति सुसंतुट्ठे, अषिच्छे सुहरे सिआ । आसुरतं न गच्छिज्जा, सुचाणं जिणसासणं ।। २५ ।। कण्णसुक्खेहिं सद्देहिं, प्रेमं नामिनि वेसए । दारुणं कक्कर्स फासं, कारण अहिआए || २६ || खुहं पिवासं दुस्सिज्जं, सीउन्हं अरई भयं । आहिआसे अव्वहिओ देहदुःखं महाकथं ।। २७ ।। अत्थं गयम्मि आइच्चे, पुरत्था अ अणुग्गए । आहार भाइअं सव्वं, मणसा त्रिण पत्थए || २८ ॥ अर्तितिणे अचवले, अप्पभासी, मिआसणे । हविज्ज उअरे दंते, थोवं लधुं न खिसए ।। २९ ।। न बाहिरं परिभवे अत्ताणं न समुकसे । सुअलामे न मज्जिज्जा, जच्चा तबस्सि बुद्धिए ।। ३० ।।

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50