Book Title: Dashvaikalaik Nandi Uvavai
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
(३४)
श्रीजैनसिद्धान्त-स्वाध्यायमाला
स्साण ? गोयमा ! संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं, नो असंजय सम्मदिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गन्भवतिय मणुस्साणं । नो संजयासंजय सम्मदिट्टि पज्जत्तग संखेज्जवासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं । जइ संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गन्भवतिय मणुस्साण किं पमत्त संजय सम्मदिट्टि पज्जत्तग संखेज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं, अपमत्त संजय सम्मद्दिहि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं ? गोयमा ! अपमत्तसंजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं, नो पमत्त सञ्जय सम्मदिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं । जइ अपमत्त संजय सम्मदिट्ठि पज्जत्तग संखेज वासाउय कम्मभूमिय गन्भवतिय मणुस्साणं,किं इड्डीपत्त अपमत्त संजय सम्मदिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं अणिड्डीपत्त अपमत्त संजय सम्मद्दिष्टि पज्जत्तग संखेज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साण ? गोयमा ! इड्डीपत्तअपमत्त संजय सम्मदिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं, नो अणिड्डीपत्त अपमत्तसंजयसम्मदिट्टि पज्जत्तग संखेज्ज बासाउय कम्मभूमिय मणुस्साणं । मणपज्जवनाणं समुप्पज्जइ ।। सू० ॥ १७ ॥ तं च दुविहं उप्पज्जइ तंजहा उज्जुमई य विउलमई य तं समासओ चउब्बिहं पन्नत्तं तंजहा-दवओ, खित्तओ, कालओ, भावओ। तत्थ दवओणं उज्जुमई अणंते अणंत पएसिए खंधे जाणइ पासइ, तं चेव विउलमई अन्भहियंतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ । खित्तओणं उज्जुमई यजहन्नेणं अंगुलस्स असंखेज्जय भागं उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्ले खुड्डग पयरे उड्डे जाव जोइसस्स उवरिमतले, तिरियं जाव अन्तोमणुस्णुस्सखित्ते अड्डाइज्जेसु दीवसमुद्देसु पनरस्ससु कम्मभूमिसु तीसाए अकम्मभूमिसु छपन्नाए अन्तरदीवगेसु सन्निपंचेंदियाणं पजत्तयाणं मणोगए भावे जाणइ पासइ तं चेव विउलमई अड्डाईज्जेहिमंगुलेहिं अन्भहियत्तरं विउलतरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ । कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखिज्जयभागं उक्कोसेण वि पलिओवमस्स असंखिज्जयभागं अतीयमणागयं वा कालं जाणइ पासइ । तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । भावओ णं उज्जुमई अणते भावे जाणइ पासइ, सबभावाणं अणंतभागं जाणइ पासइ । तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । मणपज्जवनाणं पुण जणमणपरिचिंतियत्थपागडणं। माणुसखित्तनिबद्धं गुणपञ्चइयं चरित्तवओ ।। ६५ ॥ से तं मणपज्जवनाणं सू० ॥ १८ ॥ से किं तं केवलनाणं ? केवलनाणं दुविहं पन्नत्त, तंजहा-भवत्थकेवलनाणं च सिद्ध केवलनाणं च । से किं तं भवत्यकेवलनाणं ? भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा-सजोगिभवत्थकेवलनाणं च अजोगिभवत्थकेवलनाणं च । से किं तं सजोगिभवत्थकेवलनाणं ? सजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा-पढमसमयसजोगिभवत्थ, केवलनाणं च अपढम समय सजोगिभवत्थकेवलनाणं च, अहवा, चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणं च, से तं सजोगिभवत्थकेवलनाणं । से किं तं अजोगिभवत्थकेवलनाणं? अजोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा-पढमसयअजोगि

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50